Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
सहि
प्रक०
REGLECRECRUARCOACCURAL
दाहरिष्यते । अपवादैः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः । अगडलादेरिति किम् ? । गाडुल्यम् । कामण्डलवम् । गहुलादेरपि केचिदिच्छन्ति । नञ्तत्पुरुषादबुधादेः ॥७।१।५७॥ प्राक्त्वावतलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुक्लता अपतित्वम् । अपतिता । अबुधादेरिति किम् !। आवुध्यम् । आचतुर्यम् ।
अबौध्यमिति नअसमासो भवतीत्येके । न भवतीत्यन्ये । ट्यणादिवाधनार्थ सूत्रम् ॥ पृथ्व्यादेरिमन् वा ॥७।१। | ५८ ॥ भावे माक्त्वादित्यधिकारावतलौ च । वावचनादणादिरपि ।। पृथुमृदुभृशकृशदृढपरिवृतस्य ऋतो र:
॥७।४।१९॥ इमनि णीष्ठेयसुषु च । केचित्तु वृढशब्दस्यापीच्छन्ति । अन्त्यस्वरादेः ।। ७।४।४३ ॥ इमनि णीष्ठेयसुषु च लुक् । प्रथिमा । पृथुत्वम् । पृथुता । पार्थवम् । म्रदिमा । मृदुत्वम् । मृदुता । मार्दवम् ॥ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरबहनपद्राघवर्षवृन्दम् ॥७।४। | ३८ ॥ यथासम्भवं णीष्ठेयसुषु । प्रेमा । दृढादेराकृतिगणात्वादिमन् स्थेमा । वरिमा । गरिमा । बहिमा । त्रपिमा । द्राधिमा । वर्षिमा । वृन्दिमा ॥ स्थूलदरयुवइस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः॥ ७।४ । ४२ ॥ यथासम्भवमिमनि णीष्ठेयसुषु च लुक । इसिमा । क्षेपिमा । क्षोदिमा । उत्तरेणान्त्यस्वरस्यानेनार्यादन्तस्थाया लोपे सिद्धे अन्तस्थादेरिति किमर्थम् ! । अन्त्यस्वरादिलोपं बाधित्वाऽनेनान्तस्थाया एव लोपो माभूत् । केचित्तु स्थूलदरयूनां करोत्यर्थे जो नेच्छन्ति ॥ भूलक चेवर्णस्य ॥७॥ ४ । ४१ ॥ बहोरीयसाविम्नि च ॥ भूमा ॥ वर्णहहादिभ्यष्टयण च वा ॥७।१।५९॥ भावे इमन् । शौक्ल्यम् । शुक्लिमा । शुक्लत्वम् । शुक्लता। शैत्यम् । शितिमा । शितित्वम् । शितिता । शैतम् । दाढर्यम् । इढिमा । दृढत्वम् । दृढता । वाढयम् । बढिमा । दृढत्वम् । वृढता। वैमत्यम् । विमतिमा । विमतित्वम् । विमतिता । वैमतम् ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥७॥ २।६०॥ तस्य भावे टयण । आधिपत्यम् । अधिपतित्वम् । अधिपतिता । एवमाधिराज्यम् ३ । मौढयम् ३ । राज्य
AURAB9%855
९३

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540