Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
NAGAD-RESHEMEDitieD-100
प्रोक्तमन्य यस्य । कठाः । चरकाः ॥ तित्तिरिवरतन्तुस्खण्डिकोखा दियण ॥६॥३॥१८४॥ तेन प्रोक्ते वेदे । तैत्तिरियाः। चारतन्तबीयाः । खाण्डिकीयाः । औरखीयाः । वेदे इत्येव । तैत्तिराः श्लोकाः ॥ छगलिनो यिन् । ६३ । १८५॥ तेने प्रोक्ते वेदे । छागलेयिनः॥ शौनकादिभ्यो णिन् ॥ ६।३।१८६ ॥ तेन प्रोक्ते वेदे । शौनकिनः । शाङ्गरविणः । आकृतिगणोऽयम् ॥ पुराणे कल्पे ॥६।३।१८७ ॥ टान्तात्मोक्ते णिन् । पैङ्गीकल्पः ॥ काश्यपकौशिकाद्वेदवच ।। ६।३।१८८ ॥ तेन मोक्त पुराणे कल्पे णिन् । काश्यपिनः । कौशिकिनः । काश्यपको धर्मादिः॥ शिलालिपाराशर्यानटभिक्षुसूत्रे ॥ ६।३ । १८९ ॥ तेन प्रोक्ते णिन् वेदवच्च कार्यमस्मिन् । शौलालिनी नटाः । पाराशरिणो भिक्षवः ॥ कृशाश्वकर्मन्दादिन ॥६।३ । १९० ॥ तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च। वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटाः कर्मन्दिनो भिक्षवः । अतिदेशादकञ् च । काश्विकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके ॥ उपज्ञाते ॥ ६।३ । १९१ ॥ टान्ताद्यथाविहितं प्रत्ययः । पाणिनीय शास्त्रम् ।। कृते ॥ टान्ताद्यथाविहितं प्रत्ययः । शैवो ग्रन्थः । सिद्धसेनीयः स्तवः । कृते ग्रन्थे एवेछन्त्यन्ये ॥ नाम्नि मक्षिकादिभ्यः।। ६।३ । १९३ ॥ रान्तभ्यो यथाविहितं कृते प्रत्ययः । माक्षिकं मधु । सारघम् ॥ कुलालादेरकञ् ॥६।३ । १९४ ॥ तेन कृते नाम्नि । कौलालकं घटादिभाण्डम् । वारुटकं सूर्पपिटकादि ॥ सर्वचर्मण ईनेनो ॥६।३ । १९५ ॥ तेन कृते नाम्नि । सर्वचर्मीणः । सार्वचर्माणः ॥ उरसो याणी ॥ ६।३ । १९६ ॥ तेन कृते नाम्नि । उरस्थः। औरसः॥ छन्दस्यः ॥ ६।३ । १९७ ॥ छन्दसस्तेन कृते नाम्नि यो निपात्यः । छन्दस्यः॥ अमोऽधिकृत्य ग्रन्थें ॥६।३।१९८ ॥ कृते यथाविहितं प्रत्ययः । भाद्रः । सौभद्रः । कथं वासवदत्ता आख्यायिकेति । उपचाराद् ग्रन्थे ताच्छब्धम् ॥ ज्योतिष्यम् ॥ ६।३ । १९९ ॥ ज्योतिषोऽमोधिकृत्य कृते ग्रन्थे ऽण् वृद्ध्यभावश्च निपात्यः ॥ शिशुक्रन्दादिभ्य ईयः ।।६।३ । २०० ॥ अमोऽधिकृत्य कृते ग्रन्थे । शिशुक्रन्दीयः । यमसभी
NACIOUGGEOGORAGEEKEKC

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540