Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
CIENCE
क-
अवरकरकः । केन सिद्धेकविधानमाद्रिकेत्येवमर्थम् ॥ पथः पन्थ च ॥ ६।३।१०३॥ सप्तम्यन्ताज्जातेऽको ना. म्नि । पन्थकः ॥ अश्च वामावास्यायाः ॥६।३। १०४ ॥ अस्मात्सप्तम्यन्ताज्जाते अः. अकश्च नाम्नि । अमावास्यः । अमावास्यकः । आमावास्यः। अमावस्यः । अविष्टाषाठादीयण च ॥६॥१०६|| सप्तम्यन्ताज्जाते अ. नाम्नि । श्राविष्टीयः । श्रविष्ठः । आषादीयः । आषाढः । अणमपीच्छन्त्यके ॥ फल्गुन्याष्टः ॥६।३।१०६ सप्तम्यन्ताया जाते नाम्नि । फल्गुनः । फल्गुनी । स्त्री। अणमपीच्छन्त्यके ॥ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेलुप ॥६।३ । १०७ ॥ सप्तम्यन्ताद्भाणो जाते नाम्नि । बहुलः । अनुराधः। पुष्यः। तिष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः ॥ चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६।३।१०८॥ एभ्यः सप्तम्यन्तेभ्यो जाते नाम्नि स्त्रियां लु । चित्रा । रेवती। रोहिणी । पुंस्येषां विकल्प इत्येके ।। बहुलमन्येभ्यः ॥ ६ । ३ । १०९ ॥ सप्तम्यन्तेभ्यो भाणो जाते लुप नाम्नि । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । क्यचिन्नित्यम् । अश्विनः । क्वचिन्न । माघः॥ वा जाते द्विः॥६।२ । १३७ ॥ योऽण् सडिदा । शातभिषः। शातभिषजः । द्विरिति किम् ।। हैमवतः॥ स्थानान्तगोशालखरशालात् ॥६।३।११०॥ सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुप् । गोस्थानः । गोशालः । खरशालः शिशुः॥ वत्सशालाद्वा ॥ ३ ॥३।१११ ॥ सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुप् । वत्सशालः । वात्सशालः ॥ सोदयसमानोदयौं ॥६।३।११२॥ जाते निपात्येते । सोदयः । समानोदर्यों भ्राता ॥ कालाद्देये ऋणे ॥६।३।११३ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः । मासिकमृणम् । आधमासिकम् । ऋण इति किम् ! | मासे देया भिक्षा । कलाप्यश्वत्थयवबुसोमाब्यासैषमसोऽकः ॥६।३।११४ ।। कालार्थात् सप्तम्यन्ता देये ऋणे । कलापकम् । अश्वत्थकम् । यवघुसकम् । उमाव्यासकम । ऐषमकमृणम् ॥ ग्रीष्मावरसमादकञ् ॥ ६।३।११५॥ कालार्थात्सप्तम्यन्ताद्वैये ऋणे । ग्रे
LOCALCURVASANAMONOMOUe
-
रन
क

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540