Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
गौदानिकः ॥ देवत्रतादीन् डिन् । ६ । ४ । ८३ ।। चरति । देवत्रती । महाव्रती ॥ डकचाष्टाचत्वारिंशतं वर्षाणाम् ।। ६ । ४ । ८४ ॥ चरत्यर्थे डिन् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ चातुर्मास्यं तौ यलुक् च ।। ६ । ४ । ८५ ।। चरति । चातुर्मासकः । चातुर्मासी ॥ क्रोशयोजनपूर्वाच्छतायोजनाच्चाभिगमाई ।। ६ । ४
॥८६॥ पञ्चम्यन्तादिकण् । कौशशतिको मुनिः। यौजनशतिकः । यौजनिको दूतः ॥ तथात्येभ्यः || ६ । ४ । ८७ ॥ इकण् । क्रौशशतिकः । यौजनशतिकः । यौजनिको दूतः ॥ पथ इकट् ॥ ६ । ४ । ८८ ॥ यात्यर्थे । पथिकी । द्विपथिकी | कटमकृत्वा इकड्वचनं परत्वात्समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ॥ नित्यं णः पन्थश्च ॥ ६ ॥ ४ । ८९ ।। पथो याति । पान्थः । द्वैपन्थः ॥ शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च । ६ । ४ । ९० ॥ पथिन्नन्ताद् याति चार्थे इकण् । शाङ्कपथिकः । औत्तरपथिकः । कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जाङ्गलपथिकः ॥ स्थलादेर्मधुकमरिचेऽण् ॥। ६ । ४ । ९१ ॥ पथिन्नन्तादाहृते । स्थालपथं । मधुकं मरिचं वा । मधुकमरिच इति किम १ । स्थालपथिकमन्यत् ॥ तुरायणपारायणं यजमानाधीयाने ॥ ६ । ४ः ॥ ९२ ॥ यथासंख्यमिकण् । तौरायणिकः । पारायणिकः ॥ संशयं प्राप्ते ज्ञेये ॥। ६ । ४ । ९३ ॥ इकण् । सांशयिकोऽर्थः । ज्ञेय इति किम ।। संशयितरि मा भूत् ॥ तस्मै योगादेः शक्ते ॥ ६ ॥ ४ ॥ ९४ ॥ इक | यौगिकः । सान्तापिकः ॥ योगकर्मभ्यां योकनौ । ६ । ४ । ९५ ॥ चतुर्थ्यन्ताभ्यां शक्ते । योग्यः । कार्मुकम् ॥ यज्ञानां दक्षिणायाम् ॥। ६ । ४ । ९६ ॥ इकण । आग्निष्टोमिकी ॥ तेषु देये ॥। ६ । ४ । ९७ ॥ यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देये इकण् । आग्निष्टोमिकम् । वाजपेयिकं भक्तम् ॥ काले कार्ये च भववत् । ६ । ४ । ९८ ।। देये प्रत्ययः । यथा वर्षासु भवं वार्षिकम् । तथा कार्य देयं च । प्रत्ययस्य भावोऽत्रातिदिश्यते । नाभाव इति द्विगोः परस्य लुब्न | द्वैमासिकम् ॥ व्युष्टादिष्वण् ।। ६ । ४ । ९९ ॥ देये कार्ये च । वैयुष्टम् । नैत्यम् || बहुवचनादाकृतिगणो

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540