Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 507
________________ है । हल्या। द्विहल्या ॥ सीतया संगते ॥ ७॥१॥२७॥ यः । सीत्यम् । द्विसीत्यम् । इति याधिकारः ॥ ईयः ।। ७।१।२८ ॥ आतदोऽर्थेष्वधिकृतो वेदितव्यः॥ हविरबभेदापूपादेयों वा ॥७।१।२९॥ भातदोऽर्थेवधिक्रियते । ईयापवादः । आमिक्ष्यम् । आमिक्षीयम् । ओदन्याः । ओदनीयास्तण्डुलाः । अपूप्यम् । अपूपीयम् । यघापूप्यम् । यवापूपीयम् । अपूपादिपु येऽनभेदशब्दा अपूपादयस्तेषां केनचिदाकारसादृश्येनार्थान्तरवृत्तौ प्रत्ययार्थपादानम् । केचित्त्वपूपादिपठितान्नभेदव्यतिरिक्तानामन्त्रभेदानां तदन्तविधि नेच्छन्ति ॥ उवर्णयुगादेयः ॥ ७॥ १॥ ३० ॥ आतदोऽर्थे । शङ्कव्यं दारु । युम्मम् । हविष्यम् । गव्यम् । सुयुग्मम् । गोग्रहण तदन्तार्थम् । इह यग्रहणं वाधकबाधनार्थम् । सनङ्गव्य चर्म ॥ नाभेर्न वाऽदेहाशात् ।। ७।३।३१॥ आतदोऽर्थेषु यः । नभ्यमननम् । अदेहाशादिति किम् ? । नाभ्यं तैलम् ॥ न चोधसः ॥ ७॥१॥ ३२ ॥ आतदोऽर्थेषु यः । ऊधन्यम् ॥ शुनो वचोदृत् ॥ ७॥ १॥ ३३ ॥ आसदोऽर्थेषु यः । अभेदनिर्देशः सर्वादेशार्थः । शुन्यम् । शून्यम् ॥ कम्बलानाम्नि ॥ ७।१।३४ ॥ आतदोऽर्थेषु यः । कम्बल्यमूर्णापलनतम् । अशीतिशतमित्यन्ये । पटपष्टिशतमित्यपरे । नाम्नीति किम् ? । कम्बलीयोर्णा ॥ तस्मै हिते॥७॥१॥ ३५॥ यथाऽधिकृतं प्रत्ययः । वत्सीयः । आमिक्ष्यः । आमिझो. यः। युग्यः ॥ न राजाचार्यब्राह्मणवृष्णः ॥ ॥७।१। ३६ ॥ चतुर्थ्यन्तात्तद्धितेऽधिकृतः प्रत्ययः । राज्ञे आचार्याय ब्राह्मणाय वृष्णे वा हितमिति वाक्यमेव ॥ प्राण्यङ्गस्य खलतिलयषषब्रह्ममाषायः ॥७।१।१७ ॥ चतुर्थ्यन्ताडिते । दन्त्यम् । रथ्या भूमिः । खस्यम् । तिल्यम् । यच्यम् । वृष्यम् । ब्रह्मण्यो देशः । माष्यः । राजमाष्यः ॥ अव्यजास्थ्यप् ॥ ७।१।३८॥ तस्मै हिते । अविध्यम् । अजथ्यम् । पित्वं वद्भावार्थम् । भनथ्या यूतिः॥ चरकमाणवादीनम् ॥७।१।१ ॥ तस्मै हिते । चारकीणः । माणवीनः ॥ भोगोत्तरपदात्मभ्यामीनः ॥७।१।४०॥ तस्मै हिते । मातृभोगीणः ॥ शुभ्नादीनाम् ॥२।३।९६ ॥ नाण न । भाचा UPPRPB

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540