Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 489
________________ ANIMAL HEAS%25ASI-ASE शिष्याः । हास्तिपदाः । णित्वं ड्यथै पुंवद्भावाभावार्थ च । कौपिजलीस्थूणः ॥ संघघोषाङ्कलक्षणेऽञ्यवित्रः॥ ६।३३१७२॥ गोत्रार्यात्तस्येदमित्यर्थेऽण् । बेदः सङ्घादिः । बैदं लक्षणम्। एवं गार्गः।गार्गम् । दाक्षः । दाक्षम् | लक्ष्यस्यैव स्वं लक्षणम् । यथा शिखादि । स्वामिविशेषविज्ञापकोऽङ्कः स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वम् ॥शाकलादक च ।।६।३।१७३॥ तस्येदमित्यर्थे सङ्घादावण् । शाकलकः । शाकलः । सङ्घादिः। शाकलकम् । शाकलं लक्षणम् ॥गृहेऽग्नीधोरण धश्च ॥६।३ । १७४ ॥ तस्येदमर्थे । आग्नीध्रम् ॥ रथात्सादेश्च वोटुङ्गे ॥६।३ । १७५॥ तस्येदमित्यर्थे प्रत्ययः। रथ्योऽश्वः । रथ्यं चक्रम् । द्विरथोऽश्वः । द्विरयं चक्रम् । अन्ये तु स्वरादेरेव लुपमिच्छन्ति तन्मते द्विरथ्यः । आश्वरथं चक्रम् । बोने एवेति नियमादन्यत्र वाक्यमेव ॥ यः॥ ६।३ । १७६ ॥ रथात्सादेव तस्येदमथे। रथ्यः । द्विरथः । पत्रपूर्वाद ॥६।३ । १७७॥ रथात्तस्येदमर्थे । पत्रं वाहनम् । आश्चरथं चक्रम् ॥ वाहनात् ॥ ६ । ३ । १७८ ॥ तस्येदमर्थेऽञ् । औष्ट्रो रथः । हास्तः ॥ वाह्यपथ्युपकरणे ॥६।३ । १७९ ॥ वाहनादुक्तः प्रत्ययो वाह्यादाषेव । आश्वो रथः । पन्था वा । आश्वं पल्ययनम् । आश्वी कसा । अन्यत्र तु वाक्यमेव । अश्वानां घासः ॥ वहेस्तुरिश्चादिः ॥ ६ । ३ । १८० ॥ तस्येदमर्थेऽञ् । सांवहित्रम् ॥ तेन प्रोक्ते ॥६। ३।१८१ ॥ यथाविहितं प्रत्ययः । प्रकर्षण व्याख्यातमध्यापितं वा प्रोक्तं न तु कृतम् । भाद्रबाइवान्युत्तराध्ययनानि । गणधरमत्येकयुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । पाणिनीयम् । बार्हस्पत्यम् ॥ कलापिकुथुमिततलिजाजलिलाङ्गलिशिखण्डिशिलालिसबह्मचारिपीठसर्पिसूकरसमसुपर्वणः ॥७।४।६२ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् । कालापाः । कौथुमाः । तैतलाः । जाजलाः। काङ्गलाः। शैखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसाः। सौकरसद्याः । सौपर्वाः ॥मौदादिभ्यः॥६।१८२॥ तेन प्रोक्ते यथाविहितमण । मौदेन प्रोक्तं वेद विदन्त्यधीयते वा मौदाः।वेदेन्ब्राह्मणमत्रैवेति नियमात् वेदिबध्येविषय एवाण । पैष्पालादाः ॥कठादिभ्यो वेदे लप्॥६॥१८॥ UMAMALADAK

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540