Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 498
________________ CHECRECRUCISHR ऽयम् ॥ यथाकथाचाण्णः ॥६।४।१००॥ देये कार्ये च । याथाकथाचम् तेन हस्ताद्यः ॥६।४। १०१ ॥ देये कार्ये च । हस्त्यम् ॥ शोभमाने ॥६।४।१०२ ॥ टान्तादिकण् । काणवेष्टकिकं मुखम् । असमर्थनसमासोऽप्यस्मिन् विषये भवति । कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टफिकम् ॥ कर्मवेषाधः ॥ ६।४।१०३॥ टान्ताच्छोभमाने । कर्मण्यम् । शौर्यम् । वेष्यो नटः । पूर्षवनसमासः । अकर्मण्यः । केचिषद्वेस्थाने वेशं पठन्ति । येश्या नर्तकी ॥ कालात्परिजय्यलभ्यकार्यसुकरे ॥६।४।१०४ ॥ टाम्तादिकण् । मासिको व्याधिः परः चान्द्रायणं प्रासादो वा । कालादिति किम् ? । चैत्रेण परिजय्यम् ॥ निवृत्ते ॥ ६।४।१०५॥ कालाहान्तादिकण् आह्निकम् ॥ भाविभूते ॥ ६।४ । १०६॥ कालार्थादिकम् । मासिक उत्सवः ॥ तस्मै भृताधीष्टे च ॥ ६।४।१०७ ॥ कालार्थादिकण । मासिकः कर्मकर उपाध्यायो वा ॥ षण्मासादययसि ण्येको ।। ६।४। १०८॥ कालार्थात्तेन निवृत्ते तं भाविनि भूते तस्मै भृताधीष्टे चेति विषये । पाण्मास्यः । षण्मासिकः। अवयसीति किम् ? । षण्मास्यः ॥ समाया ईनः ॥६।४।१०९ ॥ तेन निवृत्त इत्यादिपञ्चकविषये ईनः । समीनः ॥ राव्यहःसंवत्सराच द्विगोर्वा ॥६।४।११०॥ समान्तात्तेन निवृत्ते इत्यादिपश्चक विषये ईनः । द्विरात्रीणः । यहीनः । विसंवत्सरीणः । द्विसमीनः । पक्षे इकण् । द्वैरात्रिकः । द्वैयन्हिकः । यहिक इति तु दहशब्दात्समाहारद्विगोरिकणि । राज्यन्तादहरन्ताच परमपि समासान्तं बाधित्वानवकाशत्वादीन एव । तथा च समासान्तसंनियोगे उच्यमानो नादेशो न ॥ मानसंवत्सरस्याशाणकुलिजस्यानाम्नि ॥ ७॥ ४ ॥ १९ ॥ संख्यार्थाधिकाभ्यां परस्य णिति तद्धिते स्वरेवादेः स्वरस्य रद्धिः । द्विकौडविकः । अधिककौडविकः । द्विषाष्टिकः । विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? वैशाणम् । द्वैकुलिजिकं । अनाम्नीति किम् !। पाश्चळोहितिकम् ।समिकः ॥ वर्षादश्च वा ॥६।४।१११ || कालवाचिनो द्विगोस्तेन निवृत्त इत्यादिपञ्चकविषये ईनः । द्विवर्षः। द्विवर्षीणः ॥ संख्याधिकाभ्यां वर्षस्या AMORMANGALORICALCCASEX U AEESCOOLA ८७

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540