Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 479
________________ वीरेषु | कौलोsन्यत्र ॥ समुद्रान्नृनावोः ।। ६ । ३ । ४८ ॥ देशार्थाच्छेषेऽकन । सामुद्रको ना । सामुद्रिका नौः । | सामुद्रमन्यत् ॥ नगरात्कुत्सादाक्ष्ये ॥ ६ । ३ । ४९ ।। देशार्थाच्छेषेऽकन । चौरा हि नागरकाः । दक्षा हि नागरकाः । नागरोऽन्यः । संज्ञाशब्दात्तु कत्र्यादिपाठादेयकञ । नागरेयकः । कच्छाग्निवक्त्रवत्तत्तरपदात् ॥ ६ । ३ । ५० ॥ देशार्थाच्छेषेऽकन । भारुकच्छकः । काण्डाग्नकः । एन्दुवक्त्रकः । बाहुवर्त्तकः । उत्तरपदग्रहणमबहुप्रश्ययपूर्वार्धम् ॥ अरण्यात्पथिन्यायाध्यायेभनरविहारे ।। ६ । ३ । ५१ ॥ देशार्थाच्छेषेऽकत्र | आरण्यकः । पन्या न्यायोsध्याय इभोविहारो वा ॥ गोमये वा ।। ६ । ३ । ५२ ॥ अरण्याद्देशार्थाच्छेषेऽकन । आरण्यका गोमयाः । आरण्या वा । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति । एके तु नरवर्ज पूर्वसूत्रेऽपि विकल्पमाहुः ॥ कुरुयुगन्धराद्वा||६ | ३ |५३॥ देशार्थाच्छेषेऽकन् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । साल्बाङ्गोयवाग्वपत्तौ ॥ ६ । ३ । ५४ || देशार्थान्मनुष्ये शेषेऽकञ् । साल्वको गौः । साल्विका यवागूः । साल्वको ना । गोयवागूग्रहणं प्रतिप्रसवार्थम् । नरि नियमार्थमपत्तिग्रहणम् ॥ कच्छादेनृनृस्ये ।। ६ । ३ । ५५ ।। देशार्थाच्छेषेऽकय् । काच्छको ना काच्छकमस्य स्मितम् । सेन्धवकः ॥ कोपान्त्याचाण । ६ । ३ । ५६ ।। कच्छादेर्देशार्थाच्छेषे । भार्षिकः । | काच्छः | सैन्धवः ॥ गर्त्तोत्तरपदादीयः ॥ ६ । ३ । ५७ ॥ देशार्थाच्छेषे । श्वाविद्गर्त्तीयः ॥ कटपूर्वात्प्राचः ।। ६ । ३ । ५८ ॥ देशार्थाच्छेषे ईयः । कटग्रामीयः ॥ कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदाद्दोः ॥ ६ । ३ । ५९ ।। देशार्थाच्छेषे इयः । आरोहणकीयः । कौटशिखीयः । दाक्षिकन्थीयः । दाक्षिगलदीयः । दाक्षिनगरीयः । माहकिग्रामीयः । दाक्षिहृदीयः । दोरिति किम् ? । आर्षिकः । माडनगरः ॥ पर्वतात् ॥ ६ ॥ ३ ॥ ६० ॥ देशार्थाच्छेषे ईयः । पर्वतीयो राजा || अनरे वा || ६| ३ | ६१ || पर्वतादेशार्थादीयः । पर्वतीयानि पार्वतानि फलानि ॥ पर्णकृकणाद्भारद्वाजात् ||६ | ३ |६२ || शेषे ईयः । पर्णीयः । कृकणीयः । भारद्वाजादिति किम् ? । पार्णः कार्कणः ॥

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540