Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
सनः॥३.३।७०॥ जानातेः कार्यात्मनेपदम् । धर्म जिज्ञासते । अननोरिति किम् ? । धर्ममनुजिज्ञासति । कथमौषधस्यानुजिज्ञासते । अकर्मकात् माग्वत् इत्यनेन भविष्यति ॥ ध्रुवोऽनारपतेः ॥३।३।७१ ॥ सन्नन्ताव
कर्तर्यात्मनेपदम् । शुश्रूषते गुरून् । अनामते रिति किम् ? । आशुश्रूषति । प्रतिशुश्रूषति । चैत्रं प्रति शुश्रूषत इत्यत्र 13 तु न प्रतिषेधः, धातोः प्रतिना सम्बन्धाभावात् ॥ स्मृदृशः ॥ ३ । ३ । ७२ ॥ सनः फर्यात्मनेपदम् । सुस्मूर्षते
पूर्ववृत्तम् । दिक्षते देवम् ॥शको जिज्ञासायाम् ॥३।३ । ७३ ॥ सन्नन्ताकर्तर्यात्मनेपदम् । शिक्षते विद्याः। ज्ञातुं शक्नुयामितीच्छतीत्यर्थः । जिज्ञासायामिति किम् ? । शक्तुमिच्छति शिक्षति । शिक्षि विद्योपादान इत्यनेन सिद्धे आमनुपयोगार्थ वचनम् । तेन शिक्षाश्चक्रे इति सिद्धम् । केचित्तु शके: सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षते रेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति “॥ प्राग्वत् ।। ३।३।७४ ।।" शिशयिषते ॥" आमः कृगः ॥३।३।७५॥"ईहाश्चक्रे ॥ गन्धनावक्षेपसेवासाहसप्रतियत्नमकथनोपयोगे ।। ३।३। ७६ ॥ करोतेः कार्यात्मनेपदम । गन्धनं द्रोहाभिप्रायेण परदोषोद्घाटनम् । प्रोत्साहनादिकमन्ये । उत्कुरुले । उदाकुरुते माम् । अध्याकुरुते जिघांमुः । अपकरें कथयतीत्यर्थः। अवक्षेपण कुत्सनं भर्त्सनं वा । दुर्वृतानवकुरुते । कुत्सयतीत्यर्थः । श्येनोन वत्तिकामपकुरुते । भयितीत्यर्थः । सेवाऽनुवृतिः । महामात्रानुपकुरुते । सेवत इत्यर्थः । साहसमविमृश्य प्रवृत्तिः । परद्वारान प्रकुरुते । विनिपातमविभाव्य तान् अभिगच्छतीत्यर्थः । प्रतियत्नः सतो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । तत्र गुणान्तरमादधातीत्यर्थः । प्रकयनं कथनारम्भः प्रकर्षेण कथनं वा । जनवादान् प्रकुरुते । उपयोगो धर्मा
विनियोगः शतं प्रकुरुते । धर्मादी विनियुः इत्यथैः ॥ अधे प्रसहने ।।३।३ । ७७ ॥ प्रसहनं पराभिभव: रेणापराजयो वा । तं हाधिचक्रे । तमभिभूतवान् । तेन वा न पराजितः । अथवा प्रसहन प्रकर्षण क्षमा । सा च विधा स्याशक्तस्य च । भवादृशाश्चेदधिकुर्वते परान् । समर्था अपि यद्यपेक्षन्ते तदा निराश्रया हन्त हता मना
FISHERBAREICAB5
RECENTERESER५६२

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540