Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
XALAUKSER
मिति । यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । माषिकम् ॥ अर्धात्परिमाणस्थानतो वा त्वादेः॥ ७।४।२०॥ णिति तद्धिते स्वरेण्यादेः स्वरस्य वृद्धिः। अर्धकौडविकम् । आर्द्धकौडविकम । अनत इति किम् ?। अर्धपस्थिकम् । आर्द्धपस्थिकम् । आदिविकल्प उत्तरवृद्धयनपेक्ष इति भवत्येव । अतः प्रतिषेधादाकारस्य वृद्धिः स्यादेव । तेनार्धखारीभार्य इत्यत्र पुंवद्भावो न ॥ तस्य वापे ।। ६।४।१११॥ यथोक्तमिकणादयः । प्रास्थिकम् । खारीकम् ॥ वातपित्तश्लेष्मसंनिपाताच्छमनकोपने ॥६।४।१५२ ॥ षष्ठयन्ताद्यथोक्तमिकण् । वातिकम् । पैत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् ॥ हेतौ संयोगोत्पाते ॥६।४। १५३ ॥ षष्ठयन्तायथोक्तं प्रत्ययाः । शत्यः । शतिको दातृसंयोगः। सौमग्रहणिको भूमिकम्पः ॥ पुत्राधेयौ ॥ ६।४।१५४ ॥ षष्टयन्ताडेतौ चेद्धेनुः संयोग उत्पातो वा । पुत्र्यः। पुत्रीयः॥ द्विस्वरब्रह्मवर्चसायोऽसंख्यापरिमाणाश्वादेः ॥६।४।१५५ ॥ - ट्यन्ताद्धेतौ संयोगोत्पाते । धन्यः । ब्रह्मवर्चस्यः । गव्य इति तु गोस्वरे य इति भविष्यति । संख्यादिवर्जन किम् ? । पञ्चकः । मास्थिकः । आश्विकः ।गाणिकः॥ पृथिवीसर्वभूमेरीशज्ञातयोश्चात्र ॥ ६।४ । १५६॥ षष्ठयन्तात्तस्य हेतुः संयोगोत्पात इति विषये । पार्थिवः । सार्वभौमः । ईशो शातः संयोगोत्पातरूपो हेतुर्वा ॥ लोकसर्वलोका. ज्ज्ञाते।६।४ । १५७ ॥ षष्ठयन्तादिकण । लौकिकः । सार्वलौकिकः ॥ तदबास्मै वा वृद्धयायलाभोपदाशुल्कं देयम् ॥६।४ । १५८ ॥ यथोक्तं प्रत्ययः॥ वृद्धिः, पञ्चकं शतम् । आयः, पञ्चको ग्रामः । लाभः, पश्चकः। पटः । उपदा लञ्चा, पञ्चको व्यवहारः । शुल्कम, पञ्चकं शतम् । एवं शत्यं शतिकम् । पञ्चको देवदत्तः। वृद्धयादिग्रहण किम् ? । पश्चमूल्यमस्मिन्नस्मै वा दीयते ॥ पूरणा दिकः ॥६।४।१५९ ॥ प्रथमान्तादस्मिनस्मै वा दीयते इत्यर्थयोः प्रथमान्तं दृद्धयादि । इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृयादि देयम् । द्वितीयिकः। अर्षिकः॥ भागाधेको ॥६। ४ । १६० ॥ तदस्मिन्नस्मै वा वृद्धयाचन्यतमं देयमिति विषये । भाग्यः । भागिकः ॥
RECAKKES
RESUGG

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540