Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
तं पचति द्रोणाद्वा ॥। ६ । ४ । १६१ ॥ द्रौणी | द्रौणिकी स्थाली गृहिणी वा ॥ संभवदवहरतोश्च ॥ ६ ॥ ४ । १६२ ॥ द्वितीयान्तात्पचति यथोक्तं प्रत्ययः । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । प्रास्थिकी स्थाली । पात्राचितादकादीनो वा ॥ ६ | ४ | १६३ ॥ द्वितीयान्तात् पचदाद्यर्थे । पात्रीणा । पात्रिकी । आचतीना । आचितिकी । आढकीना । आढकिकी ॥ द्विगोरीनेकटौ वा ॥। ६ । ४ । १६४ ॥ पात्राचिताढकान्ताद् द्वितीयान्तात्पचदाद्यर्थे । पक्षे इकण् तस्य चानाम्नीत्यादिना लुप् नानयोर्विधानबलात् । द्विपात्रीणा । द्विपात्रिकी । द्विपात्री । द्वयाचितीना । द्वद्याचितिकी । ट्र्याचिता । द्वयाढकीना । द्वयाढकिकी । ट्र्याढकी ॥ कुलिजाद्वा लुप् च ।। ६ । ४ । १६५ ॥ द्विगोद्वितीयान्तात्पचदाचर्थे ईनेकटौ वा । पक्षे इकण् तस्य च वा लुप् । द्विकुलिजीना । द्विकुलिजिकी । द्विकुलिजी । द्वैकुलिजिकी । अन्ये तु लुव विकल्पं न मन्यन्ते ॥ वंशादेर्भाराडरद्वहदायहत्सु ।। ६ । ४ । १६६ ॥ वंशादेः परो यो भारस्तदन्ताद् द्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्ययः । वांशभारिकः । कौभारिकः । भारादिति किम ! | वंशं इरतिः । अपरोऽर्थो भारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो हरदादिष्वर्थेषु यथोक्तं प्रत्ययः । वांशिकः । कौटिकः । वाल्वजिकः । भारादिति किम ! । एकं वंश हरति ॥ द्रव्यवस्नात्केकम् ॥ ६ । ४ । १६७ ।। द्वितीयान्ताद्धरत्याद्यर्थे यथासंख्यम् । द्रव्यकः । वस्निकः ॥ सोऽस्य भृतिवस्नांशम् ॥ ६ । ४ । १६८ ।। यथाविहितं प्रत्ययः । पश्चकः कर्मकरः पटोग्रामो वा साहस्रः ॥ मानम् ।। ६ । ४ । १६९ ॥ प्रथमान्तात्षष्ठयर्थे यथोक्तं प्रत्ययः स्यन्तं चेन्मानम् । द्रौणिकः । खारीको राशिः । मानसंवत्सरेत्यादौ संवत्सरग्रहणात् ॥ कालो न मानग्रहणेन गृह्यते । तेन मासोमानमस्येत्यादौ न प्रत्ययः ॥ जीवितस्य सन् । ६ । ४ । १७० ॥ जीवितमानात्यन्तात्यर्थे यथोक्तं प्रत्ययस्तस्य च न लुप् । पाष्टिकः । द्विषाष्टिको ना । वृत्तौ वर्षशब्दलोपात्षष्ठयादयो rofaneri भवन्ति । यथा शतायुर्वै पुरुष इति । मानमित्यनेनैव सिद्धे प्रास्थिक इत्यादौ व्रीह्मादय एव मेयास्त एव च

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540