Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 478
________________ तद्धि प्रक० CELECIASCCASION त्येव । दैवदत्तिका । देवदत्तिकी ॥ वाहीकेषु ग्रामात् ॥६।३।३६ ॥ दोः शेषे णिकेकणौ ॥ कारन्सपिका । कारन्तपिकी ॥ एदोद्देश एवेयादौ ॥६।१।८॥ देशार्थस्यैव यस्य स्वराणामादिरेदोच्च स ईयादौ विधातव्ये दुः। सैपुरिकः । स्कौनगरिका । स्कौनगरिकी ॥ बोशीनरेषु ॥६।३ । ३७ ।। ग्रामार्थाद्दोः शेषे णिकेकणौ । आह्वजालिका । आह्वजालिकी । आह्वजालीयः ॥ वृजिमद्राद्देशात्कः॥६।३।३८ ॥ शेष । राष्टाकोऽपवादः । वृजिकः । मद्रकः । सुमद्रकः । इत्यादि । उवर्णादिकण ॥६।३।३९॥ देशवाचिनः शेषे । अणोऽपवादः । परत्वादीयणिकेकणोऽपि बाधते । शाबरजम्बुकः॥ दोरेव प्राचः॥६।३।४०॥ उवर्णान्तादिकण् । आषाढजम्बुकः । पूर्वेणैव सिद्धे, नियमार्थ वचनम् । तेनेह न । माल्लवास्तवः । एवकार इष्टावधारणाथः । दो पाच एवेति नियमो मा भूत् ॥ईतोऽकञ् ।।६।३। ४१ ॥ पाग्देशवाचिनो दोशेषे । काकन्दकः ।। रोपान्त्यात् ॥६।३।४२ ॥ प्राचो दोः शेषेऽकञ् । पाटलिपुत्रकः ॥ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ॥ ६।३।४३॥ देशहत्तेर्दोः शेषेऽकञ् । धन्वन् शब्दो मरुदेशवाची । मालामस्थकः । नान्दीपुरकः । पैलुबहकः । सांकाश्यकः । पारेधन्वकः । अपारधन्वकः ॥ राष्ट्रेभ्यः ॥६।३।४४ ॥ दुभ्यः शेषेऽक । आभिसारकः । आद. शकः । बहुवचनमकत्रः प्रकृतिबहुत्वं द्योतयदपवादविषयेऽपि प्रापणार्थम् । तेनेहापि भवति । अभिसारगर्तकः ॥ वहुविषयेभ्य ॥६।३।४५॥ राष्ट्रेभ्यः शेषेऽका । आङ्गकः। विषयग्रहणमनन्यत्र भावार्थम । तेन य एकत्वद्विचयोरपि वर्तते ततो माभूत् । वार्तनः ॥ सुसर्वार्धाद्राष्ट्रस्य ॥ ७॥ ४ ॥ १५ ॥ उत्तरपदस्य मिणति तखिते स्वरेष्वादेः स्वरस्यं वृद्धिः । सुपाञ्चालकः । सर्वपाश्चालक । अर्धपाञ्चालकः ॥ अमद्रस्य दिशः॥७।४ । १६॥ राष्टस्य मिति तन्हिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वपाश्चालकः । अपरपाश्चालकः ॥ धूमादेः॥६।३। ४६ ॥ देशवृत्तेः शेषेऽकञ् ।। धौमकः । पाडण्डकः । सौवीरेषु कूलात् ॥ ६।३। ४७ ॥ शेषेऽकञ् । कौलकः सौ LADEGUSARMOLECTEGLECREGLECOM

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540