Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
AISA
सम्बन्धे प्रयोक्तुराकाक्षा ॥ कृतास्मरणातिनिन्हवे परोक्षा॥५।२।११॥ भूतेऽनद्यतनेऽर्थे वर्तमानाडातोः। मुप्तोऽहं किल विललाप । अतिनिद्वये । कलिङ्गेषु त्वया ब्राह्मणो हतः?कः कलिङ्गान् जगाम? को ब्राह्मणं ददर्श ? नाई कलिङ्गान् जगाम । अतिग्रहणादेकदेशादेपनवे यस्तन्येव । न कलिङ्गेषु ब्राह्मणमहनम् ॥ हशश्वद्युगान्तःप्रच्छये यस्तनी च ॥५।२।१३ ॥ हे शश्वति च प्रयुज्यमाने पञ्चवर्षमध्यप्रच्छचे च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोयस्तनीपरोक्षे । इति हाकरोत् चकार का । शश्वदकरोत् चकार वा । मच्छये, किमगच्छस्त्वं मथुराम् ? । जगन्थेति वा। वेत्येव कृते भृतानद्यतनमात्रभाविन्या हस्तन्याः पक्षे सिकौ बस्तनी विधानं स्मृत्यर्थयोगेऽपि शस्तन्येव यथा स्यादित्येषमर्थम् ॥ अविवक्षिते ॥ ५।२।१४॥ भूतानयतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाडातोबस्तनी। अभवत्सगरो राजा बहन् कसं वासुदेका एवं च परोक्षानद्यतने विवक्षावशादद्यतनीह्यस्तनीपरोक्षास्तिस्रो विभक्तयः सिहाः॥ वाचतनी पुरादो ॥५।२।१५॥ भूतायतने परोक्षेऽपरोक्षे चाऽर्थे वर्तमानाद्धातोः । अवात्सरिह पुराछात्राः । पक्षे यथाप्राप्ति ते अपि । अवसन् ऊषुर्वा । तदाभाषिष्ट राघवः । अभाषत । बभापे वा । भूतानद्यतनपरोक्षेऽद्यतनी नेच्छन्त्यन्थे । एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । इशश्वच्छब्दयोगेऽपि पुरादियोगे परात्वादिकल्पेनाद्यतनी । भूतमात्रविवक्षयाऽद्यतन्याः सिद्धौ पुरादियोगे तद्वचनं इशश्वत्संनियोगे सामान्य विवक्षयाऽद्यतनी नेति ज्ञापनार्थम् ।। स्मेच वर्तमाना ।। ५।२।१६।। भूतानद्यवनेऽर्थे वत्मानाद्धातोः पुरादावुपपदे । इति स्मोपाध्यायः कथयति । वसन्तीह पुरा छात्राः । भाषते राघवस्तदा । अथाह वर्णी । आदिग्रहणमिह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च पुरादियोगेऽद्यतनीबस्तनीपरोक्षावर्तमानाश्चतस्रो विभक्तयः सिद्धाः । स्मपुरायोगे तु परत्वाबर्तमानव ॥ ननौ पृष्टोक्ती सबत ॥५।२।१७।। उपपदे भूतार्थाद्धातोवर्चमाना । सदद्वचनादत्र विषये शत्रानशावपि । किमकार्षीः कर चैत्र । ननु करोमि भो। ननु कुर्वन्तं कुर्वाणां मां पश्य ॥ नन्वोर्विभाषा n५२।१८॥ पृष्टोक्तौ भृते
SHA

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540