Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 476
________________ NCRECORDCRACTICECAUGk बहुवचनं प्रयोगानुसरणार्थम् ॥ कुलकुक्षिग्रीवाच्छ्वाऽस्यलारे ॥६।३। १२ ॥ शेषे यथासंख्यमेयकम् ।। अणोऽपवादः । कौलेयकः श्वा । कौक्षेयकोऽसिः । वेयकोऽलङ्कारः ॥ दक्षिणापा पुरसरत्यण ॥ ६।३। १३ ॥ शेपे । दाक्षिणात्यः। पाश्चात्यः । पौरस्त्यः । साहचर्याइक्षिणा इति दिक्शब्दोऽव्ययं वा गृह्यते । तेनेह न दाक्षिणानि जुहोति । अव्ययादेवेच्छन्त्येके ॥ वल्धर्दिपर्दिकापियाष्टायनण ॥६।३।१४॥ शेषे । वाल्हायनः। और्दायनः । पार्दायनः । कापिशायनी द्राक्षा ॥ रङ्कोः प्राणिनि वा ॥६।३।१५ ॥ शेषे । रायन । राङ्कचायणः । रावो गौः । कम्बलस्तु राङ्कचः । मनुष्ये तु कच्छादिपाठादकञ् रावको मनुष्यः ॥ पवेहामात्रतसस्त्यच् ॥ ६।३।१६ ॥ शेषे । क्वत्यः । इहत्यः अमात्यः । तत्रत्यः । कुतस्त्यः । चकारस्त्यणत्य चोः सामान्यग्रहणाभिघातार्थः ॥ नेधुवे ॥६।।। १७ ॥ त्यच् । नित्यं ध्रुवम् ॥ निसो गते ॥६।३।१८ ॥ शेषे त्यच्च ॥ हस्वाभाम्नस्ति ॥ २ । ३ । ३४ ॥ विहिते प्रत्यये नामिनः परस्य सः ष । निष्टयश्चाण्डालः । बहिरङ्गत्वेन 'लुतस्यासिद्धबादिहापि स्यात् । सपि ३ व । नामिन इत्येव । तेजस्ता । ना-| म्न इति किम् ? । भिन्दुस्तराम् । विहितविशेषणं किम् ? । सर्पिस्तत्र ॥ ऐषमोह्यःश्वसोवा ॥ १९॥ शेषे त्यच । ऐषमस्त्यम् । ऐषमस्तनम् । बस्त्यम् बस्तनम् । श्वस्त्यम् । श्वस्तनम् । श्ववसस्तादिरितीकणपि । शौवस्तिकम् ॥ काथाया इकण ॥६।३।२०॥ शेषे । कान्थिकः ॥ वर्णावकञ् ॥६।३।२१॥ कन्थायाः शेषे । कान्थकः ॥ रूप्योत्तरपदारण्याण्णः ॥६।३।२२ ॥३षे । वार्य रूप्यः । आरप्या: सुमनसः। माणिरुप्यकत्यत्र तु परत्वाकदवेव ॥ दिक्पूर्वपदादनाम्नः ॥६।३।२३॥ शेषे णः॥ पौर्वशालः । अनाम्न इति किम् । पूर्वेषुकामशमः ॥ मद्राद ॥ ६ । ३ । २४ ॥ दिकपूर्वपदाच्छेपे । पौर्वमद्री । बहुविषयेभ्य इत्यकप्राप्तस्तदपवादे वृजिमदादितिके प्राप्ते अवचनम् । केवलादेव मद्रादककविधिरिति चेत् तर्हि इदमेव सापकं मुसधिदिकश ACCORIESwaste

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540