Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
OGOSTOGAS ****
ऽस्य प्राप्त इत्यर्थे । आर्तवं फलम् । औपवस्त्रम ॥ कालाधः॥६।४। १२६ ॥ सोऽस्य प्राप्त इत्यर्थे काल्यस्तापसः । काल्या मेघाः ॥ दीर्घः ॥ ३ । ४ । १२७ ॥ कालात्पथमान्तादस्येत्यर्थे इकण प्रथमान्तश्चेद्दीर्घः । कालिकमणम् । योगविभागादिकण् ॥ आकालिकमिकश्चाद्यन्ते ॥६।४।१२८ ॥ आकालादिक इकण च भवत्यर्थे आदिरेव यद्यन्तः । आकालिकोऽनध्यायः । पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेशुरप्यातस्मात् कालाद्भवतीत्यर्थः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव स्याज्जन्मानन्तरनाशिनीत्यर्थः॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहैदर्थे ।। ६ । ४ । १२९ ॥ त्रिंशकम् । विंशकम् । त्रिंशकः । विंशक: आईदर्थ इत्यभिविधावाकारः । असंज्ञायामिति किम् ? । त्रिंशत्कम् । विंशतिकम् :॥ संख्याडतेश्चाशत्तिष्टेः कः ॥६।४।१३० ॥ त्रिशविंशतिभ्यामाईदर्थे द्विकम् । बहुकम् । गणकम् । यावत्कम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्तिष्टेरिति किम् । चात्वारिंशत्कम् । साप्ततिकम । षाष्टिकम् ॥ कसमासेऽध्यधः॥१।१।४१॥ संख्यावत् । अध्यकम् । अध्यधशुर्पम् ॥ अर्धपूर्वपदः पूरणः ॥१।१॥ ४२ ॥ कसमासे संख्यावत् । अर्धपश्चकम् । अर्धपश्चमशूर्पम् ॥ शतात्केवलादतस्मिन्येको ।। ६।४।१३१॥ आईदर्थे । शत्यम् । शतिकम् । केवलादिति किम् । द्विशतकम् । अतस्मिन्निति किम् । शतकं स्तोत्रम् । अत्रहि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते अन्यस्मिस्तु शते भवत्येव शत्यं शतिकं शाकटशतम् ॥ वातोरिकः ।।६।४।१३२ ॥ संख्याया आईदर्थे । यावतिकम् । यावत्कम् । विधानसामर्थ्यादिकारलोपोन ॥ कार्षापणादिकट प्रतिश्चास्य वा ॥ ६।४।१३३ ॥ आदर्थे । कार्षापणिकी। प्रतिकी। अर्धा-पलकंसकर्षात् ॥६।४ । १३४॥ आईदर्थे इकट । अधपलिकम् । अधेकसिकम् । अर्धकर्षिकी। कंसार्धात् ।।६।४। १३५॥ आदर्थ इकट् । कसिकी। अधिको । सहनशतमानादण् ।। ६।४।१३६ ॥ आईदर्थे । केकणोरपवादः । साहस्त्रः । शातमानः । वसनादित्यत्र सहस्त्रश
REOGREACTRONGERRECECRELALA
GALOGOSTOSTECH

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540