Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
भाविनि ॥७।४।१८॥ णिति तहिते स्वरेवादेः स्वरस्य वृद्धिः। द्विवार्षिकः। अधिकवार्षिक: । अभाविनीति किम् ? । द्वैवार्षिकं धान्यम् । अधीष्टभृतयोः प्रत्ययो न भाविनीति प्रतिषेधो न । गम्यते यत्र भविष्यत्ता न तु प्रत्ययार्थः ॥ प्राणिनि भूते ६।४ । ११२॥ कालार्थवर्षान्ताद् द्विगोरः। द्विवर्षों वत्सः । पाणिनीति किम् ?। द्विवर्षः। द्विवर्षीणः । द्विवार्षीकः सरकः॥ मासाद्वयसि यः ।।६। ४ । ११३ ॥ द्विगोभूते । द्विमास्यःशिशुः । वयसीति किम् ? । द्वैमासिको व्याधिः ॥ईन च ॥६।४।११४ ॥ मासाद्भूते यो वयसि । मासीनो मास्यो दोरकः । अकारो दृद्धिहेतुत्वेन पुंवद्भावाभावार्थः ॥ षण्मासाद्ययणिकण् ॥ ६।४ । ११५॥ कालार्थाद् भूते वयसि। षण्मास्यः । पाण्मास्यः । पाण्मासिकः शिशुः ॥ सोऽस्यब्रह्मचर्यतद्वतोः ॥ ६।४ । ११६ ॥ प्रथमान्तात् का. लार्थात् इकण् । मासिकं ब्रह्मचर्यम् । मासिकस्तद्वान् ॥ प्रयोजनम् ॥६। ४ । ११७ ॥ तदस्येकण् ॥ जैनमहिक देवागमनम् ॥ एकागाराचौरे ॥ ६।४।११८ ॥ तदस्य प्रयोजनमिति विषये इकण् । ऐकागारिकः । चौरे नियमार्थ वचनम् । तेनेह न एकागारं प्रयोजनमस्य भिक्षोः॥ चूदादिभ्योऽण् ॥ ६॥ ४ ॥११९ ॥ सदस्य प्रयोजनमिति विषये । चौडम् । श्राद्धम् ॥ विशाखाषाढान्मन्थदण्हे ॥६।४।१२०॥ तदस्य प्रयोजनमिति वि. पये यथासंख्यमण् । वैशाखोमन्थः । आषाढो दण्डः॥ उत्थापनादेरीयः॥६।४।१२१ ॥ तदस्य प्रयो- ||* जनमिति विषये । उत्थापनीयः । उपस्थापनीयः ॥ विशिरुहिपदिपूरिसमापेरनात् सपूर्वपदात् ।। ६।४। १२२ ॥ तदस्य प्रयोजनमिति विषये ईयः । गृहप्रवेशनीयम् । आरोहणीयम् । गोपपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ॥६।४।१२३ ॥ सदस्य प्रयोजनमित्यय यथासंख्यम् । स्वर्ग्यम् । आयुष्यम् । स्वस्तिवाचनम् । शान्तिवाचनम् । अत्रेकणो लप् ॥ समयात् प्राप्तः॥६।४।१२४ ॥ प्रथमान्तात्षष्ठ्यर्थे इकण चेत् समयः सामयिकं कार्य ॥ ऋत्वादिभ्योऽण् ॥ ६ । ४ । १२५ ॥ प्रथमान्तेभ्यः सोऽ.
RECORRUKALAKAMANANK

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540