Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
HOSAROBARE-1534505
ब्देभ्यो जनपदस्येति तदन्त विधेः । तेन सुपाञ्चालक इत्यादि सिद्धम् ॥ उदग्ग्रामाद्यकृल्लोम्नः॥६।३।२५ शेषेऽत्र । याकृल्लोमः । उदग्ग्रामादिति किम् ? । अन्यस्मादण् । याकृल्लोमनः ॥. गोष्ठीतकीनकेतीगोमतीशूरसेनवाहीकरोमकपटचरात् ॥ ६।३ । २६ ॥ शेपेऽञ् । गौष्ठः । तैकः । नैकेता गौमतः । शौरसेनः । वाहीकः । रौमकः । पाटच्चरः॥ शकलादेर्यत्रः ॥६।३ । २७॥ शेषेऽन् । शाकलाः । काष्ठाः । यत्र इति किम् ? । शाकलीयम् ॥ वृद्धः ॥ ६।३ । २८ ॥ शेषेऽ । दाक्षाः । वृद्धेति किम् ?। सौतङ्गमीयः॥ न द्विस्वरात्प्राग्भरतात् ॥६।३।२९ ॥ वृद्धअन्ताद । चैङ्कीयाः । काशीयाः। द्विस्वरादिति किम् ? । पानागाराः। प्राग्ग्रहणे भरतानामग्रहणात्स्वशब्देन ग्रहणम् ॥ भरतोरिकणीयसौ ॥६।३।३०॥ शेषे । भावत्कम् । भवदीयम् । उकारान्तग्रहणाच्छत्रन्तान । भावतम् ॥ परजनराज्ञोऽकीयः॥ ६।३।३१॥ शेषे । परकीयः। जनकीयः । राजकीयः । अकारः पुंवद्भावार्थः । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां सौवं दैवमायुरित्यादि न सिध्यति । स्वकीयं देवकीयमिति तु स्वकदेवकयोगहादित्वात् सिद्धम् ॥ संज्ञा दुर्वा ॥६॥१६॥ या संज्ञा संव्यवहाराय हठानियुज्यते सा दुसंज्ञा वा ॥ त्यदादिः ॥६।१।३॥ दुः॥माग्देवो ॥६।१।१०॥ माग्देशार्थस्य यस्य स्वराणामादिरेदोद्धा स इयादौ विधेये दुः। देश एवेतिनियमनिवृत्यर्थं वचनम् ॥ दोरीयः॥६।३। ३२ ॥ शेषे । देवदत्तीयः । तदीयः । शालीयः । मालीयः । एणीपचनीयः । गोनीयः । दोरिति किम् ! । साभासन्नयनः॥ उष्णादिभ्यः कालात् ॥ ६॥३॥ ३३ ॥ शेषे ईयः । उष्णकालीयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ व्यादिभ्यो णिकेकणी ।।६।३।३४ ॥ कालाच्छेषे । उभयोः स्त्रियां विशेषः । वैकालिका । वैकालिकी। आनुकालिका । आनुकालिकी ॥ काश्यादेः॥६॥३॥३५॥दोः शेषे णिकेकणी । काशिका । काशिकी । चैदिका । चैदिकी ॥ दोरित्येव देवदत्तं नामवाहीकग्रामस्तत्र जातो देवदत्तः । प्राग्ग्रामेषु तु दुसंज्ञकत्वेन काश्यादित्वाद्भव
AMORCHASECRETIRECRUGR
MOM

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540