Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 484
________________ STAGRADHAADHAR MUS. प्मकम् । आवरसमकमृणम् । अपरसमादपीच्छन्त्यके ॥ संवत्सराग्रहायण्या इकण च ॥६।३।११६॥ आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकणकञ् च । सांवत्सरिकम् । सांवत्सरकं । फलं पर्ववा । आग्रहायणिकम् । आग्रहायणकम् । वेत्यकृत्येकण चेति विधानमण्वाधनार्थम् ॥ साधुपुष्यरपच्यमाने ॥ ६।३।११७ ॥ सप्तम्यतात्कालविशेषार्थाद्यथाविहितं प्रत्ययाः । हैमनमनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वासन्त्यः कुन्दलताः । गृष्मः पाटलाः । शारदाः शालयः॥ उप्ते ॥६।३ । ११८ ॥ सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । शारदा यवाः । हैमनाः ॥ आश्वयुज्या अकञ् ॥६।३।११९॥ अस्मात्सप्तम्यन्तादुप्तेऽकञ् । आश्वयुजका भाषाः॥ ग्रीप्मवसन्ताद्वा ॥ ६।३।१२० ॥ सप्तम्यन्तादुप्तेऽकञ् । ग्रष्मकं ग्रेष्मं सस्यम् । वासन्तकम् । वासन्तम् ॥ व्याहरति मृगे ॥६।३।१२१ ॥ सप्तम्यन्तात्कालार्थाद्यथा विहितं प्रत्ययः । शिको नैशो वा शृगालः । मादाषिकः । पादोषो वा । मृग इति किम् ? । वसन्ते व्याहरति कोकिलः ॥ जयिनि च ।।६।३।१२२ ॥ सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । निशाभवमध्ययनं निशा । तत्र जयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। वार्षिकः । चकार: कालादित्यनुकर्षणार्थः । तेन चानुकृष्टत्वान्नोत्तरत्रानुवर्तते ॥ भवे ॥६।३ । १२३ ॥ सप्तम्यन्ताद्यथाविहितमणेयणादयः । सौनः । औत्सः । नादेयः । ग्राम्यः । ग्रामीणः ॥ देविकाशिंशपादीर्घसत्रयसस्तत्प्राप्तायाः ॥७॥ ४ ॥३॥ ९षां स्वरेष्वादेः स्वरस्य ठिणति तद्धिते वृद्धिप्राप्तावाः । दाविकमुदकम् । दाविकाकूला: शालयः । शांशपः स्तम्भः । दार्घसत्रम । श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम : । सौदेबिक इत्यत्र निषेधार्थ पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थ च । तेन पूर्वदाविकः । अत्र प्राग्रामाणामित्युत्तरपदवृद्धिप्राप्तिः॥ प्राग्रामाणाम् ॥ ७।४। १७ । माग्देशग्रामवाचिनां योऽवयवो दिग्याची ततः परस्यावयवस्य दिशः परेषां च प्राग्रामवाचिनां णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वकाष्णमृत्तिकः । पूवैषुकामशमः । पूर्वकान्यकुब्जः ॥ NorRONG at

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540