________________
५२
[अप्रसिद्ध० चानेन संशोधिता; सं. १३१२ वर्षे चाभयतिलकोपाध्यायेन साधं चन्द्रतिलकोपाध्यायस्या. भयकुमारचरित्रमपि समशोधि । सं. १३१७ वर्षेऽनेन निजगुरुनिर्मितश्रावकधर्मप्रकरणस्य वृत्तिविरचिता। सं. १३२२ वर्षे धर्मतिलककृता जिनवल्लभीयाजितशान्तिस्तववृत्तिश्च संशोधिता । सं. १३२८ वर्षे कातन्त्रदुर्गपदप्रबोधकारः प्रबोधमूर्तिगणिः स्वग्रन्थशोधकत्वेन काव्यकृत्वेन चेम स्मरति स्म । अस्य विद्यागुरुर्जिनरत्नसूरिरित्यन्यत्र दर्शितम् ।
[सं. १३२२] शान्तिनाथचरित्रम् । मुनिदेवसूरिः पृ. ४९ [ P. P. ११४ ]
देवचन्द्रसूरिकृतं वृहत्प्राकृतशान्तिनाथचरित्रं संक्षिप्येदं चरित्रं विरचितमिति स्वयमत्रानेन सूरिणाप्रोक्तमस्ति (पृ.४६)। संशोधनं तु स प्रद्युम्नसूरिवर्योऽकार्षीद् येन तदानीन्तनानामुदयप्रभ
न्यायाम्भोधिममुं विगाह्य परितो बुद्ध्या कुशाग्रीयया
सामस्त्येन महार्थसारमचिराल्लाला व्यतारीन्मम ॥ तस्य श्रीजिनरत्नसूरिचरणाम्भोजान्तिकेऽधीतिनः
श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरनैबलत् । कुर्वाणाऽत्र सुवर्णदण्डरुचिरा दुर्गार्थवृत्तेश्छला
देतस्या मयकोत्थितोज्ज्वलयशःश्रीवैजयन्त्युच्चकैः ॥ 'श्रीलक्ष्मीतिलकोपाध्यायैः संशोधितेयमतिनिपुणम् ।'-न्यायालङ्कार० अभयतिलकः । १ "वाग्मी तर्कज्ञवैयाकरणगणमणिः पीतसिद्धान्तसिन्धुः
साहित्याध्वाध्वनीनो निरुपमकवितानर्तकीरणभूमिः । व्याख्याताऽत्राश्रुतद्याश्रयविषममहाकाव्ययुग्मस्य नाना
ग्रन्थस्रष्टा च लक्ष्मीतिलकगणिमुनिर्वाचनाचार्यवर्यः ॥ ध्याश्रयटीकाकारी द्विव्याकरणः सुदृष्टसाहित्यः । सुकविरभयतिलकगणिश्चाशोधयतामिदं शास्त्रम् ॥-अभयकुमारचरिते । विचक्षणैर्ग्रन्थसुवर्णमुद्रिका विचित्रविच्छित्तसितो विनिर्मिताः । यदीयनेत्रोत्तमरत्नयोगतः श्रियं लभन्ते कृतिमण्डले पराम् ॥ तैः श्रीमल्लक्ष्मीतिलकोपाध्यायैः परोपकृत(ति)दक्षैः । विद्वद्भिवृत्तिरियं समशोधितरां प्रयत्नेन ॥ नयन-कर-शिखीन्दुमिते विक्रमवर्षे तपस्यसितषष्ट्याम् ।
वृत्तिः समर्थिताऽस्या मानं च सविंशतित्रिशती ॥-अजित० वृत्ती धर्मतिलकः । ३ “षट्तांगमशब्दलक्ष्ममुखसद्विद्याब्धिकुम्भोद्भवै
यैः काव्यं मुखशुक्ति कृतधियां निर्दूषणं सद्गुणम् । दीप्रं चापि कृतं सतामधिहृदं हारायते तैरसौ
श्रीलक्ष्मीतिलकाभिषेकतिलकैर्ग्रन्थो व्युदज्जलप्यत(?) ॥"-का. दु. प्र. ४ द्विद्विव्येकसमासु मासि सहसि श्वेतद्वितीयाबुधे ।
द्वेधाऽप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतम् । श्रीप्रद्युम्नमुनीश्वरः स विशदं सद्यः प्रसद्य व्यधात् __ज्ञैरन्यैरपि शोधनीयमसमं धृत्वा ममत्वं मयि ।-शां० प्र० 'शान्तिचरितं सं. १३२२ वर्षे मौनिदेवम् ४८८५ ।'-६०
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org