Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अंगुलिभमुहा- कार्योत्सर्गदोषः। आव० ७९८१ | अंजण-अजनं, तप्तायः शलाकया नेत्रयोः म्रक्षणम् वा अंगुलिसत्थयं- शस्त्रकोशविशेषः। निशी० १८ अ। देहस्य क्षारतैलादिना। सम० १२६। अञ्जनं, अंगुलीयगं-अंगुलीयकं, भूषणविधिविशेषः। जीवा० २६९। सौवीराजनादि। प्रज्ञा० २७। सौवीराञ्जनम्। जम्बू०६० अंगुले-प्रमाणभेदः। भग० २७५। अंगुष्ठ-प्रश्नभेदः। स्था० अञ्जनाः, अञ्जन-रत्नमयत्वात्। जम्बू. १६३| ३०१। अंगुष्ठप्रश्नः, शुभाशुभसूचकः प्रश्नः। उत्त० ४४६| | अंजणई-वल्लीविशेषः। प्रज्ञा० ३२ अंगोवंगाई-अंगोपांगानि। प्रज्ञा० ४६९। अंजणाए-अञ्जनकः, वनस्पतिविशेषः। औप० १०॥ अंगोहलिं- अंगरूक्षणम्, देशस्नानम्। आव. ४१७। व्यव. अंजणकेसिया-अञ्जनकेशिका, वनस्पतिविशेषः। जम्बू. ४०५। ३३ अंचइ-अञ्चति, उत्पाटयति। जम्बू० ४२११ जीवा० २५५ | अंजणकेसियाकुसुम-अञ्जनकेसिकाकुसुमम्, अंचिअं-अञ्चितं, नृत्यविशेषः। जम्बू०४१२ वनस्पतिविशेष-पुष्पम्। प्रज्ञा० ३६१। अंचिअंचियं-उत्पतनिपतां पार्श्वतः करोति। स्था० ५२२१ अंजणगं-अञ्जनकः, पर्वतविशेषः। आव० ८२७। अंचिओ-अञ्चितः, व्याप्तः। आव० १६७। अञ्चितनामा अंजणगपव्वय-अञ्जनकपर्वतः। आव० ३८९। सम० ९० पञ्च-विंशतितमो नाट्यविधिः। जीवा. २४७१ अंजणगा-अञ्जनकाः, नन्दीश्वरचक्रवालमध्यवर्तिनः अंचितरिभितं-अञ्चितरिभितनामा सप्तविंशतितमो पर्वताः। प्रज्ञा०९६। स्था० ४८०| नाट्यविधिः। जीवा०२४७। अंजणगिरि- अजनगिरिः। जम्बू. १९६) अंचितांचिं-गमागमः। भग०६८३। अंजणपव्वय-अञ्जनपर्वतः, नन्दीश्वरद्वीपे अंचिते- अञ्चिते सकदगते। भग०६८३। पर्वतविशेषः। जीवा० ३५८१ अञ्चियं-दुर्भिक्षः निशी. १४८ आ। दात्रसंधी। निशी. अंजणपुलए-अञ्जनपुलककाण्डम्, एकादशं, १८३ आ। नाट्यभेदः। निशी० १ । अञ्चितं, नाट्यम् | अञ्जनपुलाकानां विशिष्टो भूभागः। जीवा० ८९। जम्बू०४१७। आव० ३९९। अंजणप्पभा-अजनप्रभा, पुष्करिणीनाम। जम्बू० ३६० अंचेइ-आकञ्चयति। औप० २५ अंजणमओ-अञ्जनमयः, अञ्जनरत्नात्मकः। जीवा. अंछंति- आकर्षन्ति। आव० ४८१ ३५८१ अंछणं-पण्हपसिरणं। निशी. १९१ आ। अंजणसमुग्गयं-अंजनसम्ग कम्। जीवा० २३४। अंगल्यालिप्तस्यरंगितस्य। ओघ. १४४। आकर्षणं- अंजणसिज्झ-अंजनसिद्धः। दशवैः १२८१ समारणम्। ओघ. १४४१ अंजणा-पर्वतविशेषः। स्था०८० अंजना, अंछमाणाणं-आकर्षताम्। आव०४८ पुष्करिणीनाम। जम्बू० ३३५। जम्बू० ३६०| अंछवियंछियं- आकर्षविकर्षम्। आव० ८३२॥ अंजणागिरि-अंजनागिरिः, दिग्हस्तिकूटनाम। जम्बू० अंछिऊण-आकृष्य। आव०४२७ ३६०। अंछित्ता-अपह्रियतां माया। व्यव० ८४ आ। अंजणिं- अंजनिका, कज्जलाधारभूता नलिका। सूत्र० अंछिय-आकृष्यते, प्रक्षाल्यते। बृह० ८१ अ। ११७ अंछियनयना-आकृष्टनेत्राः। प्रश्न. २११ अंजणे- प्रभंजनेंद्रलोकपालः। स्था० १९८१ (जिब्भिन्दियंछिय) आञ्छितम्-आकृष्टम्। सीतादक्षिणवर्ती तृतीयवक्षस्कारः। स्था० ३२६। अंजनः, (आकृष्टजिवेन्द्रियाः)। प्रश्न०६० वेलम्बाभिधान-वायुकुमारराजस्य लोकपालः, अंछिया-आकृष्टा। आव० २२७। वरुणस्यपुत्रस्थानीयो देवः। भग० ३९८। रावप्रलापीमते अंजणं-आणतकल्पे विमानविशेषः। सम० ३५१ कृष्णपुद्गलविशेषाः। सूर्य० २८७। अंजनकाण्डं दशमं, सौवीराज-नादि। बृह. ९२ । सोवीरयं रसंजणं वा। अञ्जनानां विशिष्टो भूभागः। जीवा० ८९। निशी० २१८ आ। अञ्जनम्, सौवरादि। आव० ५३०। | कर्मजीवमालिन्ये हेतुत्वात्। जम्बू. १४८। अञ्जनो मुनि दीपरत्नसागरजी रचित [7] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 238