Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ५८ नमो नमो निम्मलदंसणस्स अंकुशं, येनरजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा बालब्रह्मचारी श्री नेमिनाथायनमः वन्दते तत्। कृत-कर्माणिषष्ठदोषः। आव० १४३। पूज्यश्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर-गुरुभ्योनमः | अंकुस-अंकुशः, सृणिः। प्रश्न० २२ - महाशुक्रे विमानविशेषः। सम० ३२| अकारः अंकुसयं- अंकुशकम्, तरुपल्लवग्रहणार्थमंकुशाकृतिः। अंक-अड्कः- लाञ्छनम् - जीवा० पृष्ठ २७०। अकः, भग० ११३ उत्सङ्गः। ओघ०१४३। रत्नविशेषः। जम्बू. २३ अंकुसये- अंकुशका, देवार्चनार्थवृक्षपल्लवाकर्षणार्थम् । अंककरेलुग-अङ्ककरेलुगं-शाकविशेषः। आचा० ३४८। औप० ९५ अंकण-अकनं, तप्तायःशलाकादिना चिह्नकरणम्। | अंकुसो- अंकुशः। अंकुशाकारो प्रश्न. २२। लाञ्छनम् श्वशृगालचरणादिभिः। आव. मुक्तादामावलम्बनाश्रयभूतः। जीवा० २१० अंके- अंककाण्डं खरकाण्डे चतुर्दशं काण्डम् । जीवा० ८९। अंकधाती-अंधात, धात्रीदोषे। निशी० ९३ आ । अंकः। प्रज्ञा० २७। उत्सङ्गे। जम्बू० ३८ मणिभेदः उत्त. अंकपतिता-अंकपतिता दासी। उत्त. २६२ ६८९। श्वेतरत्नविशेषः। प्रज्ञा० ३६१ रत्नविशेषः। अंकमुहसंठिया-अङ्कमुखसंस्थिता, जीवा० २३ पद्मासनोपविष्टोत्संगमुखवत् अर्धवलयाकारः। सूर्य अंकेल्लण-अंकेल्लण, तर्जनकविशेषः।जम्बू० २३५। ७१। अंको-अङ्कः, पृथिवीभेदः। आचा० २९। रत्नविशेषः। अंकलिवि-अंकलिपि लिपिविशेषः। प्रज्ञा० ५६। भग० ४७९। एकोरुमैथुनं। निशी० २५५ आ । रुढिगम्यः , अंकवडेंसए-अकावतंसक-ईशानकल्पपूर्वदिगवतंसकः। शंखजातिविशेषः। प्रश्न. ३७। रत्नविशेषः। जीवा० १८०, भग० २०३। १९११ पद्मासनोपविष्टस्योत्सङ्गरूपः आसनबन्धः। अंकविज्जा-अंकविद्या गणितम्। जम्बू० १३६। सूर्य०७१। जम्बू०४५४ अंकहरो-अकधरः, चन्द्रमाः।जीवा० २७० अंकोल- गुच्छविशेषः। प्रज्ञा० ३२॥ अंकावइ-अकावती, वक्षस्कारपर्वतः। जम्बू. ३५७ अंकोल्ल-वृक्षविशेषः। भग० ८०३। अंकावई-अकावती, रम्यविजये राजधानी नाम। जम्ब० अंकोल्लाणं- गुल्मविशेषः। भग०८०३। ३५२| शीतोदादक्षिणकूले वक्षस्कारः। स्था०८० अंग- अङ्गम्, अङ्गविषयम् । आव० ६६०| दक्षिणवर्ती वक्षस्कारः । स्था० ३२६। कारणमवयवः। ठाणा० ०३। कारणम् । प्रश्न० १०३। अंकावईओ-अकावती महाविदेहे विजयराजधानी। शरीरावयवप्रमाणस्प-न्दितादिविकारफलोद्भावकं स्था०८० शास्त्रम् । सम० ४९। समग्रं वपः। जीवा० २७०। कारणम् अंकावडिंसए-अकावतंसकः, | जम्बू. ९९। अज्यते व्यक्तीक्रि-यतेऽस्मिन्नित्यगम् ईशानस्यपूर्वस्यामवतंसकः। जीवा० ३९११ | आचा. ५ भेदः कारणं वा। दशवै. ९०| शिरःप्रभति। अंकितो-अकितः, चिह्नितः। आव०८२२॥ दशवै० २३७। आंग-अक्षिबाहुस्फुरणादिकम् । सूत्र० ३१८१ अंकिल्ल-अकिल्ल नर्तकः। औप० ३। शिरःस्फुरणादि । स्था० ४२७। अंकुडिओ- अंकुटिकः, नागदत्तकः,। जम्बू. ५०। जीवा० अंग-अङ्गानि। शिक्षादीनि षडङ्गानि। भग. ११४ २०५ अंगओ-अङ्गकः, भद्रप्रकृतिकः। आव० ७०४। अंकुर-अंङ्कुरः, प्रवालः। जम्बू० ३०| | अंगचुलिया-अंगचूलिका, अंगानामपासकदशाप्रभृतीनां अंकुर-अंकुरः, शाल्यादिबीजसूचिः। भग० ३०६। जम्बू० पंचानां चूलिका-निरयावलिका। व्यव० ४५४ आ। १६८१ अंगणं-मंडवथाणं। निशी. १९२ अ। अजिरम्। प्रश्न अंकुल्ल-अकोठः वृक्षविशेषः। प्रज्ञा० ३१| १३८ अङ्गणं-षट्स्थंडिलभमिस्थानम् । ओघ. २०० अंकुसं-अकुश महाशुक्रेविमानविशेषः। सम० ३२। । मुनि दीपरत्नसागरजी रचित “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 238