SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] उच्छिन्नसेउय-उच्छिन्नसेतुकम् त्यक्तमर्यादम्। भग० ८९ अ। उच्छोलनं-अयतनया शीतोदकादिना हस्त२०० पादादिप्रक्षालनम्। सूत्र० १८१| उच्छिन्ना-निर्नष्टसत्ताकाः। स्था० २९४। उच्छोलणा-उच्छोलना-पुरीषमुत्सृज्य प्रभतेन पयसा उच्छु- इक्षुः। दशवै० २२६। आव० ८५४। क्षालनम्। ओघ० ५५ ओघ० १२०| एक्कसि उच्छोलणा। उच्छुक्किओ-जुगुप्सितः। बृह० २५५ आ। निशी. १८८ । उच्छुखण्ड-इक्षुखण्डः। दशवै० ११६) उच्छोलणापहोअ-उत्सोलनया-उदकायतनया प्रकर्षण उच्छुगंडिय- इक्षुगण्डियं-सपर्वेक्षुशकलम्। आचा० ३५४। धावति-पादादिशुद्धिं करोति यः स उत्सोलनाप्रधावी। उच्छुघर-इक्षुगृहम्। व्यव० ३१९ | आव० ३०१| निशी० दशवै० १६० १०९ । उच्छोलिति-प्रक्षालयन्ति। गणि| उच्छुजंतं- इक्षुयन्त्रम्। आव० ८२९। उच्छोलेइ-अग्रतो मुखां चपेटां ददाति। भग० १७५ उच्छुद्धं- विक्षिप्तम्। ओघ० १५०| परित्यक्तं। बृह. १३३ | | उच्छोलेज्ज-ईषद् उच्छोलनं विदध्यात्। आचा० ३६३। आ। रोगाघ्रातं। बृह. २३आ। सकृदुदकेन प्रक्षालनं कुर्यात्। आचा० ३४२। उच्छ्भ- आधिक्येन क्षिप, प्रवेशयेत्यर्थः। प्रश्न. २० उच्छोलेति- सकृदुदकेन प्रक्षालनम्। निशी० ११६ आ। उच्छुभह-किञ्चित्क्षिपतेत्यर्थः। भग० ६८५) उजु-ऋजुः-मायारहितः संयमवान वा। दशवे. २६२१ उच्छुमेरगं- अपनीतत्वगिक्षुगण्डिका। आचा० ३४८१ उजुगं- दृष्टिवादे सूत्रभेदः। सम० १२८। उच्छुहइ-अवष्टभ्नाति, विध्यतीत्यर्थः। ज्ञाता०६८ | उजुवालिआ-ऋज्वालिका, वीरस्य उच्छूढं- उज्झितं संक्कारपरित्यागात्। सूर्य । केवलोत्पत्तिस्थानम्। आव० १३९। उज्झितम्। भग० १२१ राज० ५७ विपा० ३४ औप० ८४१ उज्ज-आर्षत्वादुद्द्योतयतीति उद्द्योतः। उत्त० ३८५ जम्बू०१६ उज्जमंतो- मूलुत्तरगुणेसु विसुद्धो विवित्तो। निशी. २५ उच्छूढ- निःसृतः। सूर्य. ९२। अवक्षिप्तः-अर्गलास्थाना- । निष्कासितः। जीवा. २७२। स्वस्थानादवक्षिप्तो- उज्जम-उद्यमः-यथाशक्ति अनुष्ठानम्। आचा० १५०| निष्का-सितः। जम्बू.११११ प्रश्न० ८१ अनालस्यम्। औप०४८१ उच्छृढसरीरे- उच्छृढशरीरः-उज्झितमिवोज्झितं उज्जममाणो- उद्यच्छन्-उद्यमं कुर्वन्। आव० ५३४। तत्संस्कारत्यागात् शरीरं येन सः। भग० १२ उज्जयनी-नगरीविशेषः। नन्दी० १४५ उच्छूढाई-लुंटितानि। बृह. ५७ अ। उज्जयन्त-पर्वतविशेषः। जम्बू. १६८। क्रीडापर्वतविउच्छूनावस्था- विनष्टावस्था। जीवा० १०७१ शेषः। भग० ३०६। रैवतकम्। उत्त० ४९२। अट्टनमलउच्छ्रं - अकालम्। ओघ० १४८१ वास्तव्यनगरम्। व्यव० ३५७ अ। उच्छूरिया- सुप्रावृत्ता। बृह० ३५६ आ। उज्जयिनी-चण्डप्रयोतराजधानी। प्रश्न. ९० उच्छेवा- उच्छेवा नाम यत्र पतितुमारब्धं नगरीविशेषः। आचा० २४८ बृह. २१८ आ। तत्रान्यस्येष्टकादेः संस्थापनम्। व्यव० ७ अ। उज्जयिनीराजपुत्र- उज्जयिन्याः राजपुत्रः। आचा० २४८१ उच्छोडेइ- उच्छोटयति। आव० ३९९। उज्जरा-प्रवाहाः। आव०६२० उच्छोभवंदणयं-इच्छामि खमासमणो वंदिउं उज्जल-उज्ज्वलः-विपक्षलेशेनाप्यकलकितः। भग० जावणिज्जाए निसीहियाए तिविहेणं एवं ४८४, २३१। निर्मलः। जीवा० २२७। ज्ञाता० २२१। उच्छोभवंदणयं| निशी. ९३ अ। बहिः-श्वेतवर्णः। जम्बू. ५२८१ उज्ज्वलम्उच्छोभो-आलः, कलकः। आव०४०१ सुखलेशवर्जितम्। प्रश्न० १५६। शुद्धम्। जीवा० १८८ उच्छोलणं- एक्कसि धोवणं उच्छोलणं। निशी. ११८ आ। | उज्जला- उज्ज्वला। आव० १९२ तेल्लादिणा फासुगअफासुएण देसे उच्छोलणं| निशी | विपक्षलेशेनाप्यकलङ्किता। प्रश्न० १७। उत्-प्राबल्येन मुनि दीपरत्नसागरजी रचित [176] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy