SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | यथानवत्येवं न प्रादिर्न वांतो येषां ते अनाद्यनंतास्तान अर्हतोऽहं शरणं प्रतिपन्नस्तानाश्रित त्यर्थः एतेन कलत्रभाविनोऽपि जिना गृहीताः || २१ || तेषां नमस्कारमाह - ननि० जरामरणकारणकर्मरहितत्वानितानि त्यक्तानि जरामरणानि यैस्ते तेन्यः समाप्तानि संपूर्णानि समस्तानि टीका G यानि दुःखानि तैरार्ता रुजा वा पीमितास्ते च ते सत्वाश्च समाप्तडुःखार्त्तसत्वाः समस्तदुःखार्चसत्वा वा तेषां शरणास्तेन्यस्त्रिभुवनजनानां सुखं ददातीति ते तथा तेभ्यः सर्वत्र चतुर्थ्यर्थ पष्टी, तेन तेभ्योऽद्यो नमो नमस्कारोऽस्तु ॥ २२ ॥ यथाविधि द्वितीयं शरणं करोति तदाह-२० रन या मलस्य कर्मरजसः शुद्धिस्तया लव्धः परिशुद्धो निर्मलः सिष्ठानप्रति बहुमानो भक्तिर्येन स तथा, किंनूतः प्रणतं भक्तिवशान्नम्रीभृतं यविरस्तत्र रचितः कृतः करकुझल एव शेखरो येन स तथा सहर्ष यथा जवत्येवं भणति || २३ || यच्चायं भणति तगाथापटू के नाह— कम्म० कर्माष्टकायेण सिद्धाः प्रसिद्धास्ते च तीर्थसिकादिभेदेन पंचदशवा, पुनः कथंभूताः ? स्वाभाविके निरावरणेऽनवचिन्नप्रवाहे ये ज्ञानदर्शने तान्यां समृद्धाः स्फीतिमंतः अर्थ्यतेऽनिलष्यंते श्यर्यः, तेषां लब्धयः प्राप्तयः, सर्वांश्च ता पलब्धयश्च कृतकृत्यत्वात् सर्वार्थलव्धयो दानाद्याः सिद्धा निष्प For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy