________________
लधुवृत्तिः
शब्दावचंद्रिका । अ. ५। पा..।
१८७
हनश्चेद् भवति स्ये परे । करिष्यति । अकरिष्यत् कुर्य्याः कुर्युः। गे इति किंक्रियासुः । कृषीप्ट। करिष्यमाणः।हरिष्यति । स्वरिष्यति। हनिष्यति। अतो येय ॥१५४॥ अदंतात्परस्य या इत्यस्य
*सावजेः ॥१४५।। अंजेसौ परे इड् भवति । इयः भवति । पचेतानदेत् । वीव्येत् । तकारः भांजीत । आंजिष्टा । आंजिषुः।
किं ? यायात् । स्तुधृसोर्मे ॥१४६॥एभ्यों मसाविड् मवति। *आतोऽपः॥१५५||अतःपरस्य पिद्धर्जितस्यात अस्तावीत् कुंथुनाथं । अधावीत् । असावीत् । इय भवति । पचेते । पचेथे । पचेता । पचेयां । म इति किं ? अस्तोष्ट ।
| अप इति किं ! पचावहै । पचामहै। . यम्रनमाता सच॥१४७॥ एषां मसाविट् । आने मुक ॥१५६॥ गोरकारांतस्य नुगागमो सक्चागमः । अयंसीत् । अयंसिष्टां । अयसिषुः । भवति आने परतः।यजमानःपचमानः बद्धमानः। व्यरंसीत् । व्यरंसिष्टां । व्यरंसिषुः । अनसीत् । ईदासः ॥१५७॥ आसः परस्यानस्य अनसिष्टां । अयासीत् । आयासिष्टां । अपासीत् । इद्भवति । आसीनोऽधीते । आसीनो भुक्ते।। अदासीत् ।
*सुप्याष्ट्नः ॥१५८॥ अष्ट्नस्तदंतस्य च स्मिङपारंऽज्वशःसनि ।।१४८।। एतेभ्यः गोराकारादेशो भवति सुपि परे । अष्टाभिः । सनीड़ भवति । सिम्मयिषते । पिपविषते । अरि- अष्टाभ्यः । अप्टासु । प्रियाप्टाः । प्रियाष्टा । रिषति । आजिजिषति । अशिशिषते । प्रियाप्टौ । प्रियाप्टानौ । प्रियाप्टौ । प्रि
*किय॑श्च ॥ १४९ ॥ किरादिभ्यः सनीइ याप्टानः । प्रियाप्टाम् । प्रियाप्टानं । प्रियाप्टौ। भवति । उच्चिकरिषति । निजिगरिषति । दिद- प्रियाप्टानौ । प्रियाप्टौ । प्रियाप्दनः । प्रियाष्टा। रिषते । दिधरिषते । पिपच्छिषति | चशब्दात् प्रियाप्टना । प्रियाप्टाभ्यां । प्रियाप्टाभिः । जुगूहिषन्मत्तगजोऽभ्यधावत् ।
प्रियाप्टे । प्रियाप्ठ्ने । प्रियाप्टः। प्रियाप्ट्नः । रुद्भयो गे॥१५०॥ रुदादिभ्यः गे इइ भवति। प्रियाप्टनोः । प्रियाप्टोः। सुपीति किं ! भष्टकर्मरोदिति । रुदितः । स्वपिति । स्वपितः ।। घाती जिनः। प्राणिति । प्राणितः। श्वसिति। श्वसितः। जाक्षिति। रायः स्मि ॥१५९॥ रै इत्यस्यास्वं भवति जक्षितः। ग इति किं:स्वप्ता । स्वप्तुं । स्वप्तव्यं । सकारभकारादी सुपि परतः । राः । राभ्याराम। बलादेरिति किं ? रुदंति । स्वपंति । पियरि । प्रियराभ्यां । प्रियरासु ।
ईडःमध्ये।।१५१॥ ईड सकारादौ ध्वे च परे *युष्मदस्मदोः ॥१६०।। एतयोरात्वं भवति इद् भवति । ईडिपे । ईडिध्वे । इडिष्व । ईडिध्वं । सकारभकारादौ सुपि परतः । युस्माभिः ।
ईशः ॥१५२ ॥ ईशः सकारे ध्वे च परे । अप्माभिः । युष्मासु । अस्मासु । इद् भवति । ईशिषे । ईशिध्ये। जनेश्चेति केचित् । आविपि ॥१६१॥ युष्मदस्मदोरास्वं भवति व्यतिजज्ञिषे|व्यतिजज्ञिध्वे ।
| औकारे इपि च परतः । युवां । आवो । त्वां । लिडोऽनंत्यसखं ॥१५३॥ लिङः अनंत्यस्य मामित्यादि । सकारस्य खं स्यात् गोकुर्यात चिनुयात् ।चिनुयात यः॥१६२॥ तयोर्यो भवति सुपि परतः । चिनुयुः । कुर्वीत । चिन्वीत । अनत्य इति किं त्वया । मया। त्वयि । मयि । युवयोः। भावयोः