________________
लघुतिः शब्दार्णवचंद्रिका । अ. ५ | पा.
१८५ याः ॥ ११७ ॥ नित्यानिटतास्भ्यः अकार- | रविता । क्षविता । क्ष्णविता । स्नबिता । नविता। बद्भयोऽजतेभ्यः सृजदृशिभ्यां च थे वेइ भवति । यविता । भविता । लविता । बरिता । वरीता। स्क्रादीन्विहाय । पक्ता । पपक्थ । पेचिथ । प्रावरिता । प्रावरीता । तरिता । तरीता|परिता । शक्ता । शशक्य । शेकिथायाता। ययाथ । ययिथ । परीता। आवधिषीष्टाएकाच इति किं : प्रोर्णविता। नेता । निनेथ । निनायिथ । स्रष्टा । सस्रष्ट । | विभेदिता । चिच्छेदिता । जागरिता। ससर्जिथ । द्रष्टा । ददृष्ट । ददर्शिथ । अत्वदच . *क्तिचत्रोणादेः ॥१२४॥ एषां नेड् भवति । सृजश इति किं ? भेत्ता । विभेदिय । नित्यम- | शंतिः । तंति । पोत्रं । शस्त्रं । जंतुः । वत्सः। हणं किं ! अक्ता । अंजिता । आनंजिथ । अनिट् | अक्षरं । हस्तः । वर्तिका । पत्तनं । कुक्षिः। ग्रहणं किं ! लविता । लुलविथ । तास्ग्रहणं किं ! | इक्षुः । शर्करा । शंखः । जघसिथ । थ इति किं पेचिव । पेचिम । अस्क्रद्- *कित्यूर्णश्रयुकः ॥ १२५ ॥ एभ्याकिति व्यारिति किं संस्कर्ता । संस्करिथ । अत्ता। आ- नेह भवति । प्रोणुतः । प्रोगुंतवान् । श्रितः । दिथ । व्याता । विव्यायथ । अर्ता । आरिथ । श्रितवान् । श्रित्वा । श्रितिः । युतः । युतवान् ।
ऋतः ॥ ११८ ॥ ऋकारांतान्नित्यानिट युत्वा । युतिः । रुतः । रुतवान् । रुत्वा । रुतिः। तासस्थे नेड् भवति । कर्ता । चकर्थ । हर्ता । प्रावृतः । प्रावृतवान् । कितीति किं ! श्रयिता । जहर्थ । स्मर्ता । सस्मर्थ ।
ऊण्वोदेरिति किं ? श्वयित्वा । एकाच इति किं ! *गमस्नोर्दे ॥ ११९ ।। गमस्नुभ्यां वलादे- | जागरितः । जागरितवान् । रगम्य दे सति नेड़ भवति।संगस्यते । संजिगंसते। सनि ग्रहगुहश्च ।। १२६ ॥ ग्रहगुहाभ्यां अधिजिगांसते।प्रस्नोप्यते।प्रस्नोप्यमाणः।प्रास्नोष्ट। उगतेभ्यश्चैकाञ्च सनि नेड् भवति । जिघृक्षति ।
क्रमेः ॥ १२० ॥ क्रमेः परस्य नेड् भवति | जुघुक्षति । रुरूपति । लुलूपति । दे। प्रक्रस्यते । प्राक्रस्त । प्रचिकंसते। द इति भृसूवृस्तुद्रुमुश्रोलिटि॥१२७॥एभ्यो लिटि किं ! क्रमिता।
नेट् भवति । वभृवावभृम । ससृव । ससृम । *तुः ॥ १२१॥ दे विषये क्रमः परस्य तुर्नेड् ववृवहे । ववृमहे । ववृव । ववृम । तुष्टुव । भवति । प्रक्रंता । उपक्रता।
तुष्टुमातुष्टोथ।दुद्रुवादुद्रुमादुद्रोथासुसुव । सुसुम । वशि॥ १२२ ॥धोवंशादौ परे नेड् भवति | सुस्रोथ । शुश्रुव । शुश्रम । शुश्रोथ । सिद्धे सईश्वरादीपः । भस्म । दंडः । मुद्गः । गर्गः।। त्यारंभो नियमार्थः । प्रादय एव लिट्यनिटो वशीति किं ? ईशिता।
नान्ये/ददिव । ददिम । बिभिदिव । बिभिदिम । * लौदिदचोपच्छ्विश्रिशीडीरुषट्कोवृदतः । कृमोऽस्कुः॥ १२८ ॥ कृत्रः असुटो लिटि ॥ १२३ ॥ लकारौकारेभ्योऽजतेभ्यश्च एका- | नेड् भवति । चकृव । चकृम । अस्कुरिति किं ! ज्भ्यो विहितस्य वलादेर्नेड् भवति पतादीन्विहाया | संचस्करिव । संचस्करिम । गंता । शक्ता । नंता । वेत्ता । चेता । याता। *डीयवीदिवेटोऽपतस्ते ॥ १२९ ॥ डीयदाता । नेता । स्तोत्ताकर्ता । पतादिवर्जनं किं ! श्विभ्यां ईदिभ्यो विभाषेड्भ्यश्च पतिं त्यक्त्वा तसंज्ञे पतिता । श्वयिता । श्रयिता । शयिता।डायता। परे नेड् भवति । डीनः । डीनवान् । शूनः ।
२४