Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 578
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 493 इत्थं पञ्चमे भरतेऽतीताद्या जिनपुङ्गवे । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति पञ्चम भरतस्तवः ।। पञ्चरुप जिनहरं तथा सम्पुटिक स्तुवे । उज्जयन्तं तथाऽधिष्ठायकाख्यमभिनन्दनम् ॥१॥ रत्नेश-रामेश्वराङ्ग ष्ठविन्यासकाह्वयान । अरोषं सुविधानं च प्रदत्त नौमि निश्चितम् ॥२॥ इत्याद्य रवत क्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ।।१३।। इति प्रथमैरवतस्तवः । ६। वज्रस्वामि-प्रदत्ताख्यौ सूर्यकाढू पुरूग्वम् ।। स्वामिकमवबोधाख्यं विक्रमेशं नमाम्यहम् ॥१॥ निर्घण्टिक-हरीन्द्राख्यौ प्रणमामि प्रतेरितौ । निर्वाणं सूरिनामानं धर्महेतु चतुर्मुखम् ॥२॥ इति द्वितीयैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ।।१३।। इति द्वितीय रक्तस्तव: ।७। सुमेरुकं जिनकृतं ऋषिकेलि प्रशस्त दम् । निघर्मस्वामिन वन्दे कुलादिकमनारतम् ॥१॥ वृद्धिमन्तममृतेन्दु शाखानन्दाह्वयं नुमः । कल्याणकृत्-हरिनाही बाहुस्वामिनमादरात् ।।२।। CLOSING: इत्थं तृतीयैरवतेऽतीताद्या जिनपुङ्गवाः । सस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति तृतीयैरवतस्तवः ।। कृतान्ताम्बरिको देवादित्यमष्टाहि.........। Jain Education International ernational For Private & Personal Use Only For Private & Personal Use Only www.jaine www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634