Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 602
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING: COLOPHON: OPENINC: Jain Education International प्रातः स्मरामि सकलं कृतमादधानं, श्रीमापुः कनकगौरव रावराश्रि । श्रीकृष्णचन्द्र सरवृन्ददर्श सरागमालिङ्गितं रहिसि राधिकया कयापि ॥ ३ ॥ प्रातः स्मरामि पदपङ्कजमम्बुजातिप्रक्षाल्य कान्तिविलसन्नखचन्द्रिकाश्रीः । मोहान्धकारमसनं गदितं मुनीन्द्र:, कृष्णस्य गोकुलपतेस्तनयस्य नित्यम् ॥४॥ प्रातः स्मरामि करपङ्कजमादधानस्कन्धे सहास्यमरविन्ददृश: प्रिया (या : ) श्रीनन्दनन्दनमगाधचरित्रमाद्यां कृष्टा लसन्तु हृदयं निजसेवकेषु ||५|| यः श्लोकपञ्चकमिदं पठति प्रभाते, श्रीकृष्णचन्द्रचरितं शुभदं जनेभ्यः । तस्मात् - तुष्यति हरि: कृपया सदैव - - गोपतिः परमभक्तिरसानुरागी ॥६॥ इति श्रीभट्ट परमहंसवैष्णवाचार्य चक्रचूडामणि विरचितायां श्रीकृष्णः प्रातःस्मरणपञ्चश्लोकी सम्पूर्णम् शुभम्भवतु । 1 2559/8702. दधिमत्यष्टकम् ॥ श्रीगणेशाय नमः ॥ श्रथ दधिमतिजी को स्तोत्र लिख्यतेशिवातिरक्षपात्करोषि रक्षणं सतां न वेदवेदमालिकां कलाकुतूहलं तव स्तवे । वेहिं वर्तनं तथापि वाक्यशुद्धविद्भवे, भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ॥ १ ॥ नखेषु स्वेददारिणी विहारिणी स्फुरत्प्रभा, पदे पदे झणं झणं रणत्सु नूपुरं रव । For Private & Personal Use Only 517 www.jainelibrary.org

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634