Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
540
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
COLOPHON:
OPENING :
Jain Education International
देवा: स्वस्वनिवासनाशचकिताः शक्रादयो बिभ्यति, प्राज्यानन्दसमुद्रसान्द्रहृदया हृष्यन्ति चक्राह्वयाः ||३३||
अनुरक्तः सुहृद्वर्गो द्विषतो मलिनीकृताः सितीकृतं जगत्सर्वं यदीय यशसा भृशम् ||३४||
पूरयत्रर्थिनामर्थान् विदुषः परिपालयन् । विद्विषः संहरन् सर्वाश्चिरं जीयात् स भूपतिः ||३५||
तत्तष्ट्य ब्रजनाथेन रम्मा पद्यतरङ्गिणी । निबद्धा शोधनीयेयं सद्भिः सारानुरागिभिः ||३६||
जयन्ति के वा न मनोज्ञरूपा,
वा-त्मदाद्याः खलु पक्षिभूपाः । क्षीराम्बुनोः सारविवेचने तु
पुरस्क्रियन्ते किल राजहंसा ||३७||
नन्दा व सुशीतांशु १८०९ मितेऽदे मासि पौषके । एकादश्यां रविदिने ग्रन्थस्सम्पूर्णतामगात् ॥३८॥
इति पद्यतरङ्गियां नृपतिवंशवर्णनम् । शुभम्भवतु |!
3404 / 8051 (2) घटखर्परकाव्य - टीका
निचितं । निचितमपि क्रियापदं निचितं वनमित्यर्थः । किं तत्कर्मतापन' ? खं श्राकाशं कर्तृभूतैः ? नीरदैः नीरजलं ददातीति नीरदाः तैः मेधैः । पूर्वकर्मकर्तृपदानि योजयित्वा ततोन्यानि विशेषणपदानि योज्यन्ते । तान्याह - कथम्भूतः नीरदः ? प्रियो भर्ता तेन हीना रहिता प्रियहीना तस्या हृदयं वक्षः प्रियहीनाहृदयं तदेव अवनी तां रदन्ति विलिखन्ति ये ते प्रिय
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 623 624 625 626 627 628 629 630 631 632 633 634