Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 625
________________ 540 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) COLOPHON: OPENING : Jain Education International देवा: स्वस्वनिवासनाशचकिताः शक्रादयो बिभ्यति, प्राज्यानन्दसमुद्रसान्द्रहृदया हृष्यन्ति चक्राह्वयाः ||३३|| अनुरक्तः सुहृद्वर्गो द्विषतो मलिनीकृताः सितीकृतं जगत्सर्वं यदीय यशसा भृशम् ||३४|| पूरयत्रर्थिनामर्थान् विदुषः परिपालयन् । विद्विषः संहरन् सर्वाश्चिरं जीयात् स भूपतिः ||३५|| तत्तष्ट्य ब्रजनाथेन रम्मा पद्यतरङ्गिणी । निबद्धा शोधनीयेयं सद्भिः सारानुरागिभिः ||३६|| जयन्ति के वा न मनोज्ञरूपा, वा-त्मदाद्याः खलु पक्षिभूपाः । क्षीराम्बुनोः सारविवेचने तु पुरस्क्रियन्ते किल राजहंसा ||३७|| नन्दा व सुशीतांशु १८०९ मितेऽदे मासि पौषके । एकादश्यां रविदिने ग्रन्थस्सम्पूर्णतामगात् ॥३८॥ इति पद्यतरङ्गियां नृपतिवंशवर्णनम् । शुभम्भवतु |! 3404 / 8051 (2) घटखर्परकाव्य - टीका निचितं । निचितमपि क्रियापदं निचितं वनमित्यर्थः । किं तत्कर्मतापन' ? खं श्राकाशं कर्तृभूतैः ? नीरदैः नीरजलं ददातीति नीरदाः तैः मेधैः । पूर्वकर्मकर्तृपदानि योजयित्वा ततोन्यानि विशेषणपदानि योज्यन्ते । तान्याह - कथम्भूतः नीरदः ? प्रियो भर्ता तेन हीना रहिता प्रियहीना तस्या हृदयं वक्षः प्रियहीनाहृदयं तदेव अवनी तां रदन्ति विलिखन्ति ये ते प्रिय For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634