Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 606
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING : COLOPHON : OPENING : स्मरहर पुरिमातः स्थानकं त्वत्कृते न, कृपकृतमपि न स्याद् भाटकानां स तेन । कलय मम कुलायं पार्वतीकान्तपार्श्व, प्रतिदिनमपि गन्तु मद्विधो नैव शक्तः ॥ २३॥ Jain Education International कुरु जननि कटाक्षं देहि तत्स्थानमाद्य, यदमलमुनुगत्वा नायसं याति भूयः । सृज सुरधुनिभक्ति निश्चले कान्तिका मे, हरिहरपदपद्माभेदभावोऽस्ति यस्याः ॥ २४॥ Post-colophon : संवत् १८ (१८८२) शाके १७४७. हरिहरार्चनचित्तचमत्कृत:, सुकृति केवलराममहीसुर: । हरिपदासितपद्मतरङ्गिणीं, प्रति समर्पितवान्नवमालिनीम् ॥२५॥ इति श्रीज्योतिषराय - केवलरामविरचिता गङ्गास्तुतिः समाप्ता । शुभम्भूयात् । 2873/10424 (1) गुरुपरम्परातोत्र ॥ श्रीमतेरामानुजाय नमः ॥ लक्ष्मीनाथसमारम्भा नाथयामुनिमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥१॥ कमप्याद्य ं गुरु वन्दे कमला गृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पश्वरात्रस्य यः स्वयम् ||२|| सहधर्मचारि शौरे: सन्मन्त्राज्जगद्धिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥३॥ वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यदूवेत्रशिखरस्यन्दविश्वमेतद्व्यवस्थितम् ॥४॥ 521 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634