Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 630
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 545 विरचिता वृन्दावनकाव्यवृत्तिः समाप्ता। 3423/8051. (5) शिवभद्रकाव्यटीका OPENING : साम्प्रतं शिवभद्रकाव्यस्य वृत्तिः क्रियते-तत्रादौ शिवभद्रो नाम कविः इष्टदेवतायै हरये नमस्कारं मङ्गलार्थमाह प्रणमत सदसि गदं. । सत् शोभने असिगदे खङ्गयष्टी यस्य स तथोक्तस्तं हरि प्रणमत प्रकर्षेण नमत । यो हरिः अहन् हतवान्, कं ? चेद्य शिशुपालं असुरं । किं कुर्वन्तः ? सदसि सभायां अप्रियाणि दोषान् गदन्तं ब्रु वन्तं, यश्च अमुचन् मुक्तवान् । कं ? रूक्मिणं रूक्मिणीभ्रातरं राजानं । कीदृशं ? चूणितो ध्वस्तौ चक्रतुरङ्गौ रथाङ्गाश्वौ यस्य स तथोकस्तम् । यस्यच हरेः ऋतुर्यागोङ्गभवयवो यागः ॥१॥ COLOPHON : तल्लगच्छसम्बन्धि-श्वेताम्बरश्रीशान्तिसरिविरचिताया शिवभद्रकाव्यवृत्तौ द्वितीय प्राश्वासः । समाप्तेयं शिवभद्राख्यकाव्यवृत्तिः । बृन्दावनादिकाव्यानां पञ्चानां वृत्तिमुज्ज्वलाम् । कृत्वाजितं मया पुण्यं तेन यान्तु शिवं जनाः ॥१॥ Post-colophon: संवत् १६५७ वर्ष काती सुदि १२ दिने श्री जावालपुरमध्ये श्री युगप्रधानश्रीश्रीजिनचन्द्रसूरिविजयराज्ये श्रीखरतरगच्छेश्री रत्नसागर महोपाध्याय. शिष्यमुख्य श्रीवा. श्रीचारित्रमेरूगणिशिष्य पं. श्रीदयाकमलगणि शिष्य पं............ नन्दनमुनिलिखितं । .................।। श्रीरस्तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634