Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
514
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
CLOSING :
एषा द्वादशाङ्गीविद्या पुरातनतमापि नव्यवत्प्रतिभाति रसातिशभात्, सोऽपि भगवानार्य रक्षिताचार्यः सर्वाचारचञ्च रान् जिनान्तेवासिनो दुर्बलकरवायकदम्बातिशयबलादवधार्यं तान् दौबंलिका नित्यभिधाय सर्वानववोध मिष्यति । अवबुद्ध ेभ्यः स्वशिष्येभ्यः विशोषातिशायिकं तत्वमुपदिश्य सावधाना विरहितेत्युत्तरामित्युपदेशं दास्यति । ते महामुनयो स्वदेशकनिशं विधाय गतपूर्वा साध्वीभावा समीचीनामुत्तरां सिन्धु-गङ्गायारन्तर्वर्तिनीं सर्वाशानुराशां विदिशानुबन्धिनीं
शामेव गमिष्यन्ति । न ते दैवसादृशोपप्लवाटवीभेदान्न पुनरिहागमिष्यन्ति । सिन्धुगङ्खयोरन्तरालभूमौ महत्तपश्चर्या चरिष्यन्ति : सदानन्दमयायैतेषां मध्ये एकः सकलन तधरः सर्वातिश [य] - लब्धलब्धिः स युगप्रधांनस्तदन्वयजानां एकधर्मिणां तदाचारविदुषां श्रनुक्रमेण श्रुतिरन्ध्राभ्रचक्षुमितानां (२००४) च यौगप्राधान्यमेव भविष्यन्ति । सिन्धुभागीरथ्योरन्तरालेऽपि एतस्य विद्यामयस्य धर्मस्योदय लयौ वर्तेयाताम् । तस्मात्तं रेवतत्र भवितव्यम् । ततो नोपरियुंजय देशविशेषावस्थितित्वं युगप्रधानानामेव श्रुतेः तत्र ये केचन करवायवैरिणो भगवतः शाखिनो भविष्यन्ति । तस्मिन्नेव प्रदेशे चान्द्रकुलसम्भूतयः त एव श्रुतकोविदा सम्पन्नशक्तिगुरणा न तादृशाः भविष्यन्ति । परं तु दर्शनाकांक्षिभिः त एव मान्याः श्रमणोपासकैरेव । ये भावुकास्तानेव अवगरिष्यन्ति । गतेऽस्मिन् धर्मे स्वाधिकारिणो धर्मद्र ुहः न देशकद्विट् सकलं भद्रमश्नुते जायेव पत्युः प्रपरा वीतरसा । 'वन्दमानायमेयत, तदेव सर्वमिदं वेदितव्यं समानशीलैः सहजं जीवतत्त्वम् । एतत् सवं द्वादशांग्यां श्रादिविद्यायामेव विदित्वा यतेत । स सर्व मृत्युमग्र 'ल्गुलवत् किञ्चिद् किंचिद् सं, ये संयता सोऽधिगच्छन्ति ज्ञानमनघं च श्रद्दधते सत्यसम्वित् समानरसं, ते अनेन वेदानुवचनेनानुलग्नाः । संविशन्ति सिद्धवाक्यैकसुधापारावारमिमं विपश्चितो | ये विरक्ततमास्तव पश्यंत्यथैनमकामजडाः ।
COLOPHON: इत्यथर्वोपनिषत्सु विद्यातत्त्वे भारतीयोपदेशे पञ्चमोध्यायः । Post-colpohon : श्रीपत्तने सं. १५५४ वर्षे || शुभम्भवतु ||
Jain Education International
2046/7642 (2) गुरणसमुद्रब्राह्मरणकथा
।। ६ ।। ॐ नमः परमात्मने ।
आणंदरायलच्छीदायग धम्मत्थसिद्धिसुक्खो वि । सव्वत्थ जस्स कित्ती, अभयचन्द्रप्पह णमो वे ॥ १॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634