Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text
________________
500
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
OPENING :
Jain Education International
९ पंचमी
19
स्तुति जिनचन्द्रसूरि शिष्यजितलाभ रा.
"
सं.
सं.
१०
११ पाश्र्वनाथ
१२ नवपद
१३ दीपावली
१४ सीमन्धर
.१५ जीरापल्लीपार्श्वनाथाष्टक पार्श्वचन्द्र
१६ अष्टमीस्तुति
१७ चतुर्दशीस्तुति
१८ पंचतीर्थीस्तुति
"1
""
"7
"
१६ महावीरस्तुति
२० आदिनाथस्तुति २१ दीपमालिकास्तुति
२२ वासुपूज्यस्तुति २३ आदिनाथस्तुति
जिनलाभसूरि
रा.
रत्नविमल शिष्यलाभविमल रा.
जिनलाभसूरि
जिन हर्ष सूरि
रा.
सं.
रा....
सं.
सं.
1851 / 9012 (1) श्र ुतपूजा
तत्रादी शार्दूलविक्रीडितं छन्द : श्रीमत्पुण्यधुनी प्रवाहधवलां स्थूलोच्छलत्शीकरैरालीनालिकुलानि कल्मषधिये वोत्सारयन्तीं मुहुः । नीलाम्भोरुह वा सितोदरलसद्भृङ्गारनाल तां वार्धारा श्रतदेवतार्चनविधौ
रा.
सं.
सं.
रा.
रा.
॥ ६० ॥
अथ ज्ञानपूजा लिख्यते
सौभाग्यपञ्चमीदिने श्रुतपूजामाह पूर्वाचार्यसम्मतां तथाहि, तथा चोक्त
सूत्राङ्ग गाथा
अरिहंतभासियत्थं गरणधरदेवेहिं गंथियं सम्मं । परणमामि भत्तिजुत्तो सुयनारणमहोदहि सिरसा ||१||
For Private & Personal Use Only
सम्पादयामीदरात् ॥ १॥
१५
१५
१५
१५-१६
१६
१६-१७
१७
१७
१७-१८
१८
१८
१८
१८-१९
१९
१९
www.jainelibrary.org