Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 633
________________ 548 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) वणिभेदं दिशाभेदं दिनादेः कालनिश्चयम् । अर्धकाण्ड तथा स्त्रीणां गर्भापत्यस्य लक्षणम् ॥४॥ गमनागपनं वष्टि शल्योद्धारं तथैव च । प्रस्तावायातमन्यच्च स्वानुभूतमनेकधा ॥५।। CLOSING: साधयेदवनी सर्वा किं पुनः स्वल्पमीप्सितम् । म्लेच्छस्त्रीबालवाद्भक्तिस्तथैवाकस्मिकी तिः । तत्स्वरूपेण विज्ञेयं प्रश्नवर्ज स्फुटन्त्विदम् ॥६॥ श्रीचन्द्राचार्य शिष्येण पार्श्वचन्द्र ण धीमता। उद्ध त्यानेकशास्त्रेभ्यो हस्तकाण्डं विनिर्ममे ॥७॥ COLOPHON: इति हस्तकाण्डं नाम प्रश्न शास्त्रं समाप्तम् ।। Post-colophons | लिखिकमिदं सम्वत १५९३ वर्षे अश्विनि वदि १२ भूमिवारे श्रीरूद्रपल्लीयगच्छे । भट्टा, श्रीजिनदेव सूरिभिरलेखि । विग्ग महास्थान पछा Jain Education International ernational For Private & Personal Use Only www.jainel www.jainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634