Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 604
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 519 गोपिकाप्रोञ्छितमुखः कृतताम्बूलचर्वणः । दृष्टादर्शो मण्डितस्रक् कारितातिः कृपानिधिः ॥२८॥ इति श्रीनवनीतप्रियनामानि शतोत्तरम् । अष्टौ श्रीवल्लभाधीशकृपया रूपितानीह ॥२९॥ तेन श्रीवल्लभाचार्याः प्रसीदन्तु मयि स्वत:। दासानुदासे करुणे स्वकीये निजवंशजे !॥३०॥ इति श्रीमद्वल्लभाचार्यचरणैकतानश्रीमपुरानाथात्मजश्रीद्वारिकेशविरचितं श्रीश्रीनवनीतप्रियनामाऽष्टोत्तरशतं सम्पूर्णम् । COLOPHON: 2629/8861 लाडिलेयविजयाष्टक OPENING: ।। ६० ।। श्रीलाडिलेयो जयति ।। श्रीलीलमाधवमहोदरमेदुरश्री भास्वत्कलावलिललामसकामवामम् । श्यामन्तमुन्मदरसेनयजाशुचेतो, श्रीलाडिलेयविजयं भज भञ्जयाधिम् ॥११॥ श्रीपौरुषोत्तमपुरादवतीर्य वीर्यमाविः करोति जगदण्डतमोऽपहृत्य । लीलाप्रियाव लिविलीढितसौष्ठवन्तं. श्रीलाडिलेयविजयं भज भजयाधिम ॥२॥ सम्वत्सरे मुनिवसुद्वयचन्द्रमब्दे १८८७. वैशाखशुक्लमुकुटोत्सववासरेन्द्रौ । पट्टाभिषेकमकरोद् विधितोऽस्यवेधा, श्रीलाडि. ॥३॥ गोस्वामि,श्रीहितमहोदयमूर्ततीर्थश्रीमत्प्रियाललितलालकृताभिषेकम् । कालीपुरस्थजनतार्थितदानशील, श्रीलाडि. ॥४॥ श्रीकोशलापरसरत्सरयूतटान्ते, श्रीराघवेन्द्रपितुरप्यथ यज्ञभूमौ । पृथ्वीपतिप्रथितप्राथितदत्तराज्यं, श्रीलाडि. ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634