Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 617
________________ 532 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) 3525/8130 कातन्त्रविभ्रमसूत्र-सुखबोधिकाटीकासह OPENING: ॥ ६० ॥ अहम् ॥ निखिलजगदैकशरणं भव्याम्भोरुहविकाशनपटिष्ठम् । मोहान्धकारभिदुरं श्रीवीराक परं नौमि ॥१॥ ऋषभाद्यान् स्तवीम्यन्यान् विध्नसंघातघातकान् । सुरासुरनराराध्यान् मुक्तिमार्गप्रकाशकान् ॥२॥ यस्याः स्मरणमात्रेण प्रगल्भन्ते विपश्चितः । परोपकारकीं तां वन्दे वाणी वरप्रदाम् ।।३।। सकलभुवनैकतिलक: कुमतध्वान्तकषणैकदक्षतमः । नित्योदितः स्थिरतरो जयतिश्रीदेवसरिरविः ।।४।। सुखप्रबोधिकावृत्ती रूपसिद्धिसमन्विता । सिद्धहैमानुसारेण क्रियते तत्र विभ्रमे ॥५॥ CLOSING: [मूल-]कस्य धातोस्तिबादीनां कस्मिन् प्रत्यये स्फुटम् । परस्परविरुद्धानि रूपाणि स्युस्त्रयोदश ॥१॥ एवं दाम्बकूलवने इत्यस्य शेषं पातिना तुल्यं, ततो अदुरिति सिद्धम् । दा संज्ञानां तु डुदांक् दाने दा अद्यलनी अनिशेष पिबति वत् । तथा लिहीक प्रास्वादने कुषेति गतौ अद्यन्यासि हसि टो नाभ्युपान्त्येत्यादिना सक, होधुट् पदान्ते ढत्वम । यज सजेत्यादिना षत्वे षढो: क्स्सीषढयो षत्वे सोरुरिति रुत्वे विसर्गादेशे च अलिक्ष इति सिद्धम् । तथा अकुक्ष इति..........." 3588/8366 सारस्वतव्याकरण(प्रक्रिया)टीका OPENING: ॥ श्रीगणेशाय नमः ॥ सरस्वती सदा भक्तवाञ्छितार्थविधायिनीम् । मदवाग्विलाममंटोटतोता amerifra ॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634