Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 587
________________ 502 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) विशिष्टसंज्ञक गच्छकदेशबोधको गणशब्द: गणधरेषु गणशब्दः कुलसमुदायबोधक: पारिभाषिक इति, तत्र तत्र तथा व्यवहृत इति न विरोधः । इदानीं तु कालमहिम्ना पुरुषाणामल्पत्वेनोक्तव्यवहारषटके गच्छ इत्येक एव व्यवहारोऽवशिष्टाद् विच्छेदमापन्नाचांन्ये । तत्रापि तत्तत्पुरुषविशेषोपाधिविशेषेण विरुद्धप्राया नाना संज्ञा । अव्यभूवन् । प्राक्तना अप्य भुवन् । कस्यचित् तपः, कस्यचित् खरतरा, कस्यचिद् विजयः. कल्यचिद् लक्का इत्यादि । अत्राक्षिपति कश्चित् पण्डितम्मन्यः तपा एव गच्छो, नान्ये खरतर-लक्कादयः, किन्त्वेते मतानीति । अत्र निणीयते ___गच्छोहि प्राचार्याधिष्ठितत्व, वृत्तिकारादिभिरुत्तमाचार्याधिष्ठितत्वमाचार्यपरिवारत्वम् । तच्च वृत्तिकाराद्य क्त्येकाचार्यपरिवारत्वं प्रतीयते, तथापि इदानीमेकनाम्नि गच्छेऽनेकाचार्यपरिवारा उपलभ्यन्ते । यथा खरतरनामनि गच्छे द्वादशाचार्यपरिवारास्तेष्वप्याचार्योपाधिविशेषेण विरुदप्रायारिण संज्ञान्तराण्युपलभ्यन्ते, तेष्वपि गच्छत्वव्यवहारो दृश्यत इति । तदपेक्षयैव व्यवहारः प्रवर्तितव्यः, प्राक्कालिक व्यवहारस्येदानीमसत्वात् । किञ्च पूर्व सर्वेषामेकसामाचार्यासीद्, इदानीं तभेदान् साऽपितत्तद् गच्छीयत्वपरिचयाय गच्छत्वे प्रवृत्तिनिमित्तीभवितुमर्हति । समाचारी नाम पूर्वपुरुषक्रमागतश्चैत्यवन्दन-कायोत्सर्गकरणाद्याचारः । नच समाचारीभेदो दोषावह इति वाच्यम् । प्राचरितलक्षणोपेतत्वात् । तदुत्त भगवतीवृत्ती असदेण समाईणं जं कत्थइ केणई असावज्ज । न निवारिय मण्णे हि बहुमणुमयमेयमायरियति ।। तथा च स्यादेकसामाचारीकत्वे सति अनेकाचार्यपरिवारत्वं, स्याभिन्न सामाचारीकत्वे सति अनेकाचार्यपरिवारत्वं, स्या देकसामाचारीकत्वे सति एकाचार्यपरिवारत्वं, स्यात् सामाचारीमनपेक्ष्यकाचार्यपरिवारत्वं. स्यात्तामनपेक्ष्यानेकाचार्यपरिवार त्वमिति । तत्राद्य खरतरगच्छे भट्टारकोययो योरपि एका समाचारी। द्वितीयं तपागच्छे पार्श्वचन्द्रीयाणां विजयादीनां च सामाचारीभेदः । Jain Education International ernational For Private & Personal Use Only www.jainelibr

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634