Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
536
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
अस्मिन् युगे निखिलभूपतिसार्वभौमस्तयज्ञकृद्विजयते जयसिंह एकः ॥३॥
पारिक्षितोऽपिविदधे हयमेधमुच्चस्तत्रापशापमयमुत्तमपूरुषोऽपि । राजाधिराजजयसिंहनृपश्चकार, निविध्नमेनमधुना भगवत्प्रसादात् ॥४॥ योऽदाद्वनीपककुलेषु सुवर्णपूगानम्मःकरणानिव नम:स्थितवारिवाहः । वेदोदितेन विधिना हयमेघमुच्चश्चक्रे तथा ऋतुशतानि महाधनानि ॥५॥
प्रासन्पूर्व मानसिंहादयोषे, भास्ववंश्याः क्षोणिपाला: कियन्तः । चक्र भूमि भूमिपालान्वशेते, श्रौते मार्गे नैव निष्ठामवापुः ॥६)
राजाधिराजो जयसिंह एक-स्तद्वंशजः प्राक्तनपुण्यपुजात् । सम्भावितो दक्षिणदिग्विजैन्द्रः, श्रद्धालुरासीच्छृतिधर्म एव ॥७॥ पपाठ वेदं विदधेऽग्निहोत्रं, चकार यज्ञान्विविधान्सदैव । धनं ददौ ब्राह्मणपुङ्गवेभ्यो, ग्रामान् गजांश्चापि तुरङ्गमाश्च ॥८॥ बभौ स तस्य ऋतुराट् तदानी, महेन्द्रसंस्पशिसमृद्धिभाजः । प्रयागतश्चेत्र कुलः सदैवात्, स्वरार्धपावोऽथ भविष्यदेव ॥९॥
वेदव्यासतनुः पुराणमनने तांगमे गौतमो. वेदान्तार्थ-विवेचने विधिसूत: काव्येषु काव्योपरः। शेषे व्याकरणे कलासु कुशलो गर्गस्तथा ज्यौतिषे, नाना शास्त्रविचक्षरणो जयहरिः क्षोणीशमुख्योऽभवत् ॥१०॥ तस्माद्जायत गुणैकनिधिर्वरेण्यो, विद्यानिधि[सु]नयवारिधिरुद्ध तारिः । श्रीमाधवो लसदुमाधवमाधवान्जयोनिष्वभेदमतिरदभुतदानशक्तिः ॥११॥
काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः, काम कामगवी पशुः सुरपतिर्वृद्धश्रवा गोत्रभित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634