Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 589
________________ 504 Jain Education International Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection) 1 बालचापलमेव । मतशब्दस्य तादृश समुदायबोधकत्वाभावात् मतं नाम सिद्धान्तेषु वैलक्षण्यबोद्धव्यशैव वैष्णवमित्यादि । न तथाऽत्र जैनशासने खरतर लक्कादीनां तपागच्छतः सिद्धांत वैलक्षण्यम् । न च सूत्रभेदः । अथ यदि समान एवागमे मतशब्दस्याचार्याभिप्रायमात्रवाचकत्वमादाय तपागच्छतः खरतरलक्कादीनां धर्मविशेषवैलक्षण्यसम्मतिकारित्वान्मतानीत्युच्यते चेत्तदपि बालिशप्रलपितम् । यतः खरतर - लक्कादीनां सूत्रोक्तधर्मेषु न किमपि वैलक्षण्यं, सम्मतं यथोक्ताचरितत्वात् । प्रत्युत तपागच्छीयैरेवानन्तसंसारकारकमुत्सूत्रं - धर्मवैलक्षण्यसम्मती कृतम् । तथाहि तरुणस्त्रीकर्तृकमूलनायक प्रतिमापूजा प्रज्ञापनासूत्रे निषिद्धापि तपागच्छीयं सम्मती क्रियते । तथा पर्व तिथिकल्याणमन्तरा पौषधं स्थाप्यते, तदपि सूत्रकृताङ्गसूत्रेषु निषिद्धत्वादुत्सूत्रम् । एवं बहुविधधर्मवैलक्षण्यं तेषा सम्मतमस्ति, विस्तरभयान्नोपदर्शितम् । द्वा, तदुक्त तत्वमप्यस्तु को दोष: ? श्रागमानुपात्याचार्याभिप्राय विशेषस्य प्रामाणिकतयाभ्युपगमात् । श्रतएव असणमित्यादि गाथा । यदपि तद्वाक्यात तपागच्छो न मतमिति प्रतीयते तदपि युक्तम् । भवत्सदृशवाचाटसमुदाये कथमिव मतत्वं गच्छत्वं वा स्यात, । अस्तु वा गच्छत्वं समुदायमानत्वात् श्रवधिगच्छवत | मतत्वं सुतरां न सम्भवति । तादृग्विशिष्टाचार्याभावप्रयुक्ताभिप्रायत्वात् अथक् प्रलपनं मुक्तमेव पीतवाससां नाम संवेगिनाम् । मतस्तेहि कदाग्रहग्रहिलमनसो भगवदागमनिर्णीतमपि लिङ्गालिङ्गादिविभावं पृष्टतयावमन्यन्तः साध्वाभासाः वयमेव पञ्चमहाग्रतधराः यथार्थवादन इत्यादि वितथवचनाडम्वरेणाहनिशं मुग्धजनान् प्रतारयन्तः स्वसमानासर्हता मदाज्ञा विराधकतां च तिरोदधते । नहीदृशैः साकं वाक्सम्बन्धमपि कर्तुं साम्प्रतम् । नच नैते यशोविजयपथिनस्तीर्थ कराज्ञाविराधकः इति वाच्यम् । पीतवसनत्वेन तस्य स्फुटं प्रतीयमानत्वात् । तथाहि भगवत्यां 'लिंगंतरे हि' इत्युपक्रम्य 'करवा मोहणिज्जं कम्मंवेदति' इत्युक्तम् । अत्राऽमयदेवसूरयः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634