Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
523
ज्ञानवैराग्यसम्पन्नो दीर्घायुस्सत्तपोनिधिः। ब्रह्मजीवतदैक्यं यत्तत्पक्षेषु महाबलः ॥१८॥ कान्यकुब्जकुलोद्भूतो रामानन्देति संज्ञिकः । काश्यामेको द्वितीयश्च गौडाचायेंति कोविदः ।।१६।।
जित्वा चकार तं शिष्यं विशिष्टाद्वैतपक्षतः । जिवान्न मानयं निन्ये तस्यां तस्थौ नमामि तम ॥२०॥
रामानन्दमहं वन्दे वेदे वेदाङ्गपारगम् । योगवन्तं च योगीन्द्र राघवार्यप्रसादतः ॥२१॥
तत्पादसेवकः कश्चिद् ब्राह्मणो वेदपारगः । तत्पत्नी पत्युरन्तेहि सतित्वे समुपस्थिता ॥२२।। तामयाचिन्महायोगी गर्भस्थं देहि पुत्रके । तं दत्वा स्वामिने साध्वी वह्निज्वालां विवेश सा ॥२३॥
स्वाङ्ग ष्ठमानतो नित्यं ववृधे शुक्लचन्द्रवत् । संस्कारवान् सतत्त्वज्ञो ब्रह्मचर्य व्यवस्थितः ॥२४॥
अनन्तस्य हरेः साक्षादानन्दो यस्य चेतसि । दूर्वासना न सन्त्यस्मिन् विशुद्ध निर्मलेसदा ।।२५।। अनन्तानन्दविख्यात: प्रपन्नानन्ददो विभुः । नमस्कुर्वे गुरु तं-ज्ञानवैराग्यभूषणम् ॥२६॥
अनन्तानन्तपादाब्जौ समाश्रित्य महामुनिः । ऊर्ध्वरेता पयोहारी सार्वभौमैनिषेवित: ॥२७॥
गालवस्याश्रमे तस्थौ सदब्जशम्प्रदोहरिः। कृष्णदास इति ख्यात: करुणावारिधिःप्रभुः ॥२८॥
वन्देऽहं तं महान्तंवै गुरु गोविन्दरूपिणम् । वेदवेदाङ्गतत्त्वज्ञ कल्याणगुणसागरम् ।।२९।।
कृष्णदासपदाश्रित्ये विष्णदाससमाधिवान् । किञ्चित्कालं चकासिरे सत्सेवासु व्यवस्थितः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634