Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
492
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection)
रत्नप्रभाभिधं सेवे सित-सम्भवसंज्ञको। अकलङ्क तथा चन्द्रस्वामिनं च शुभङ्करम् ।।१।। सत्वनाथमथ स्तौमि सुन्दरं च पुरन्दरम् । स्वामिनं देवदत्त च तथा वासवदत्तकम् ॥२॥ इत्थं द्वितीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥
इति द्वितीय भरतस्तवः ।।
वृषभं प्रिय मित्राख्यं शान्तनु सुमृदु तथा । अतीतमव्यक्त-कलाजित सर्वजितः स्तुवे ॥१॥ प्रबुद्ध प्रत्नजिताख्यमीडे सौधर्मसंज्ञकम । तमोऽन्धदीप- वजे शौ बुधनाथं प्रबन्धकम् ॥२॥ एवं तृतीये भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥
इति तृतीय भरतस्तवः ।।
मदमूर्त तथा मूर्तिस्वामिनं च निरागसम् ! प्रलम्बितं नमस्कुर्वे पृथ्वीपत्यभिधानकम् ॥१॥ चारित्रनिधिमञ्चामोऽपराजित-सुबोधको । बुद्धे शं वैतालिकाख्यं त्रिमुष्टि मुनिबोधकम् ॥२॥ इत्थं चतुर्थे भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य :श्री संघतिलकश्रियम् ।।१३।।
इति चतुर्थ भरतस्तवः ।।
पद्मचन्द्र च रक्ताङ्ग पूजयेऽहमयोगिकम् । सर्वार्थमृषिनाथं च हरिभद्र गणाधिपम् ॥१॥ पारत्रिकं ब्रह्मनाथं मुनीन्द्र दीपकं तथा । राजर्षि विशाखं च चिन्तितं चिन्तयाम्यहम् ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634