Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix ) 543
CLOSING :
COLOPHON :
OPENING :
Jain Education International
देशान्तरगमनार्थं, क्व ? काले समये, कीदृशे ? घनागे घनाः निविडा श्रमा वृक्षाः यस्मिन् स तस्मिन् । कै: ? प्रमुदितनदनीलकण्ठैः हृष्टशब्दायमानमयूरी, तथा संचर - मेघनागे संचरन्तः गच्छन्तः मेघनागाः घनगजाः यस्मिन् स तस्मिन् । कस्यां ? व्योमाटव्यां आकाशारण्ये । कथं ? प्रतिदिशं दिशं दिशं प्रति वीप्सायां श्रव्ययीभावः । कथं अलं श्रत्यर्थं । करिणो दिगरण्ये भ्रमन्ति । भ्रमणतोऽव्यामित्युक्तं । कस्मात् ? कामः अनंगः यदा तस्मिन् मेघकाले चाप धनुर्वहति । कीदृशं चापं ? विस्फुरत् सायकान्तं विस्फुरन्तः बोतमानाः सायकानां बाणानां श्रन्ताः पर्यन्ताः यस्मिन् तत् समारोपित बाणमित्यर्थः । अतोऽनङ्गभयादियं वदति स्म |१|
विद्य. । वंसततिलका, 1 विद्युल्लता तडित्वल्ली लसति क्रीडति कम्र अरं शीघ्रम् । कीदृशी ? काञ्चनसन्निभा सुवर्णवर्णा, तथा भानि नक्षत्राणि न वहन्ति न बिभ्रन्ति 1 कं ? भारं भार एवं भारस्तं भारं । कस्य ? धाम्नः तेजसः । कीदृशानि ? धनवन्ति मेषयुक्तानि । तथा जलदो मेघ उच्चैः महान् अविरतं सततं रसति गर्जति । कीदृश: ? अस्तवारिः मुक्तवारिः । प्रतो हे प्रिये ! वल्लभे ! अस्मिन्समये स प्रवासानुगच्छतस्तव ते प्ररिः शत्रुः चाया न गन्तव्यमित्यर्थः ॥ ३८ ॥
इति श्री पूर्णतल्लगच्छ सम्बन्धि-श्रीवर्द्ध मानाचार्यस्य पदस्थापित - श्री शान्तिसूरिविरचिता मेघाभ्युदयलघुकाव्यवृत्तिः समाप्ता ।
3417-18/8051 ( 1 ) 9 7186 वृन्दावनकाव्य-टीका
वर्धमानं सुधामानं देवेन्द्रः कृतसत्क्रियम् । वर्धमानं महामानं नत्वा देशित सक्रियम् ॥ १॥
वृन्दावनादिकाव्यानां यमकैरतिदुविदाम् । वक्ष्ये मन्दप्रबोधाय पञ्चानां वृत्तिमुत्तमाम् ||२||
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 626 627 628 629 630 631 632 633 634