Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 631
________________ 546 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) 3671/10066. सारस्वतरूपावली OPENING : ॥ श्रीगणेशाय नमः॥ श्री सरस्वत्यै नमः। अथ रूपावली लिख्यतेपार्वतीवल्लभं नत्वागणनायकसंयुतम् । क्रियते हरलालेन रूपाणां मालिका शुभा ॥१॥ रामो हरिः करी भूभृद् गुरु: कर्ता च चन्द्रमा । तस्थिवान् भगवानात्मा दशैते पुसिनायक।। ।।२।। CLOSING:: देवः देवी देवाः, देवं देवी देवान् [इत्यादि] चत्वारि चतुभिः चतुर्थ्यः चतुणांम् चतुषु । अह्न ग्रह,नी अहनि पुनरप्यैवं । आह अहोभ्यां अहोभिः......... 4013/11032 भौमादिपञ्चग्रहसारणी OPENING : । स्वस्ति श्रीगणेशाय नमः ।। ब्रह्मशाच्युतचन्द्र वित्सितरविक्षोणीसुतेज्यार्कजान्, नक्षत्राणि सरस्वती गणपति नत्वा पृथकभक्तितः । स्तत्त ल्यानयनं ब्रवीमि सुखदं मन्दांशुपातैविना ॥१॥ शाकोऽब्धिबाणदशभिवियुतो हतो १०५४ 5-क्षि-- बाणैः ५२ पृथक शशिनवाष्टनृपाप्तहीनः १६८९१ । Jain Education International For Private & Personal Use Only www.jaineli www.jainelibrary.org

Loading...

Page Navigation
1 ... 629 630 631 632 633 634