SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 493 इत्थं पञ्चमे भरतेऽतीताद्या जिनपुङ्गवे । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति पञ्चम भरतस्तवः ।। पञ्चरुप जिनहरं तथा सम्पुटिक स्तुवे । उज्जयन्तं तथाऽधिष्ठायकाख्यमभिनन्दनम् ॥१॥ रत्नेश-रामेश्वराङ्ग ष्ठविन्यासकाह्वयान । अरोषं सुविधानं च प्रदत्त नौमि निश्चितम् ॥२॥ इत्याद्य रवत क्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ।।१३।। इति प्रथमैरवतस्तवः । ६। वज्रस्वामि-प्रदत्ताख्यौ सूर्यकाढू पुरूग्वम् ।। स्वामिकमवबोधाख्यं विक्रमेशं नमाम्यहम् ॥१॥ निर्घण्टिक-हरीन्द्राख्यौ प्रणमामि प्रतेरितौ । निर्वाणं सूरिनामानं धर्महेतु चतुर्मुखम् ॥२॥ इति द्वितीयैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ।।१३।। इति द्वितीय रक्तस्तव: ।७। सुमेरुकं जिनकृतं ऋषिकेलि प्रशस्त दम् । निघर्मस्वामिन वन्दे कुलादिकमनारतम् ॥१॥ वृद्धिमन्तममृतेन्दु शाखानन्दाह्वयं नुमः । कल्याणकृत्-हरिनाही बाहुस्वामिनमादरात् ।।२।। CLOSING: इत्थं तृतीयैरवतेऽतीताद्या जिनपुङ्गवाः । सस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति तृतीयैरवतस्तवः ।। कृतान्ताम्बरिको देवादित्यमष्टाहि.........। Jain Education International ernational For Private & Personal Use Only For Private & Personal Use Only www.jaine www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy