Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
544
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
प्रादौ तावत्काव्यकरणे प्रवर्तमान उग्रसेनतनयो मानाङ्को मङ्गलप्रतिपादनाय शिष्टसमाचारप्रतिपालनार्थं च इष्टदेवतायै विष्णवे नमस्कारमाह
वरदाय, । तस्मै हरये विष्णवे नमोऽस्तु नमस्कारी भवतु । कीदृशाय ? वरदाय वरं वाञ्छितार्थ सेवकाय ददातीति वरदः तस्मै ।। जनो लोको न पतति न गति । क्व ? मोहरये अज्ञानवेगो मूढो न भवतीत्यर्थ । किं कुर्वन् ? यं हरि स्मरन्नपि ध्यायन्नपि तिष्ठतु तावत् पूजादिकं । येन च हरिणा हता दुःखिता सती, क्व ? मनसि चित चक्रन्द ऋन्दितवती रुदितवती। कथं ? बहुशो अनेकश: । कासौ ? दितिर्दैत्यमाता, कि कुर्वता ? दहता भस्मीकुर्वता, कि तत् ? दैत्यचक्र दैत्यानां वृन्दं । अवश्यमेव हि पुत्रविनाशे मातुर्दु : खाद् रोदनं भवति ॥१॥
CLOSING:
इत्याह । स हली बलभद्रः प्राह बते । किं तत् ? इति पूर्वोक्त, कं प्राह ? तं पीतवाससं हरिम् । कीदृशो बल: ? प्रायतनेत्रः दीर्घ नेत्रे यस्य सः । कीदृशं हरि ? अत्रस्तं अभीतं । कस्मात् ? कंसासुरात् कंसदानवात् । द्य प्रायतने । केषां ? पशुमतां गोस्वामिनां । किं कुर्वन्नाह हरिः ? विकरत् विक्षेपयत् । का? छायां शोभा । केषां ? लाजानां अक्षतानां? लीलाजानां लीलया जातानि लीलाजानि तेषां । कैः ? सह दशनैः दन्तः साकं । हासनैर्मल्यदन्तश्च लाजा शोभा जनयन्नित्यर्थः ॥५२॥
वृन्दावनस्य काव्यस्य वृत्तिकृत्वा सुनिर्मलाम् । यजितं मया पुण्यं तेन निन्तुि देहिनः ।।१।।
GOLOPHON:
इति श्रीपूर्णतल्लगच्छसम्बन्धि-श्रीवर्तमानाचार्यस्थापित-श्रीशान्ति-सूरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 627 628 629 630 631 632 633 634