Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 626
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 541 CLOSING : COLOPHON : OPENING : Jain Education International हीना हृदयावनीर तैः । तथोक्तः किं कृत्वा ? उपेत्य श्रागत्य ते पूर्वकालं निहितं श्रच्छादितं । किं तद् ? रजः पशुः कै: ? सलिलैः । कः ? क्षितौ पृथ्व्यां अपि शब्द: सम्भावनायां । न केवलं रजः क्षितौ निहितं रविचन्द्रावपि रविश्व चन्द्रश्च रविचन्द्रौ नो न दृष्टौ इत्यर्थः ॥१॥ भावा । शपेयमिति क्रियापदं शपेयं प्राक्रोशेतं । कः ? कर्त्ता ग्रह, कं ? श्रात्मानं इति अध्याहार्यम् । कैः कृत्वा ? भावानुः भावानुरक्ता या वनितास्तासां सुरतानि मोहनानि तैः । च समुच्चये । अंशु चालन्य जल प्राप्य, कथम्भूतः सत्र तृषितः सत्र । कथम्भूतं ? अम्बुकरको पेयं करं एव कोशस्तेन पीयतेति, तस्मैकदयेऽहं वहेयं । किं तद् ? उदकं पानीयं । केन कृत्वा ? घटकपरेण घटस्य कर्परं कपालं तेन घटकर्परेण । यदि किं जीयते, क: ? कर्मतापन्नो ऽहं येन कर्त्रा कविना । किंविशिष्टेन ? परेण अन्येन । कै: ? कृत्वा यमकैः ||२१|| इति श्री पूर्णतल्लगच्छ सम्बन्धि - श्री वर्द्धमानाचार्य स्थापित - श्री शान्तिसूरिविरचितं समाप्तमिदं घटक ( २ ) स्य टिप्पनकम् । 3405 / 8051 (4) चन्द्रदूतटीका ।। ६० ।। प्रथ चन्द्रदूतस्य वृत्तिः कथ्यते तत्र जम्बूनामा कविः चन्द्रदृतकरणे प्रवर्तमानमादौ मङ्गलार्थमिष्टदेवतायै नममस्कारमाह यदतीति । हे लोका: ! स्मरत ध्यायत ! कं ! अनन्तं अनन्ताभिधं तीर्थङ्कर, यद्वा लोकापेक्षा अनन्तं वासुदेवं । कीदृशं द्वयं ? जरा विद्यते यस्यासी अजरस्तं निर्वाण प्राप्तत्वात् । तथा प्रभु कस्य ? शासनस्य शिष्यन्ते कथ्यन्ते जीवादयः पदार्था येन आगमस्तस्य । विष्णुपक्षे शासनस्यापदेशस्य श्राज्ञायाः । For Private & Personal Use Only वयो हानि: सा स्वामिनं नायकं । यस्मिन् वा शासनं कीदृशस्य द्वयस्य ? www.jainelibrary.org

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634