Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
518
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
CLOSING :
OPENING:
इदं त्वदङ्गवर्णनं त्वयैव कारितं शुभं, पतो रतो हमाधिदे निबन्धसारसंग्रहे । यवानवर्द्धनी विनाष्टकं तु रामशास्त्रिरणा भवद्भवेप्सितार्थदं भवत्प्रसादवर्धनम् ॥ ९ ॥
इति श्रीविद्यामहादधिमत्यष्टकं सम्पूर्णम् । शुभम्भूयात् ।
CLOPHON:
Post-colpohon: संवत् १९०८ का आसाढ सु अष्टमी नवी राज्या ।
COLSING:
विभाति भास्करच्छविकृपांकर तवाम्बिके,
भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ||२||
Jain Education International
सुखं त्वखण्डतात्मना ददासि चित्स्वरूपिणी, न मुक्ति मुक्तिवर्जितां प्रकामये वर्गदे ।
गते गते भवेचनं भवेद् भवानि भव्यदं, भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ||८||
2562/8853 नवनीतप्रियस्तोत्र ( प्रष्टोत्तरशतनामगर्भित )
|| श्रीयशोदोत्संगलालिताय नमः ॥ श्रीमदाचार्य चरणान्निजभक्तिप्रदायकान् । नवनीत प्रियधनान्नत्वा स्तोत्रं वदाम्यहम् ॥१॥
छन्दोऽनुष्टुवृषिः कर्ता देव : श्रीनवनीतभुक् । नवनीतप्रियप्राप्तौ विनियोगः प्रकीर्तितः ॥२॥
नवनीत प्रियः श्रीमान् यशोदोत्सङ्गलालितः । कोटिकन्दर्प लावण्यो मृत्स्नाभक्षरणलालसः ॥३॥
श्रीमदाचार्यहृदयोद्भवः कमललोचनः । कज्जलालिप्तनयनो मुग्धस्मितमुखाम्बुजः ॥४॥
गोपीभिर्वीजितोत्यन्तं कृतसर्वाङ्गलेपनः । यमुनाजलपानाप्ततृप्तिर्धौत मुखाम्बुजः ||२७||
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634