Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
CLOSING :
COLOPHON
OPENING :
Jain Education International
श्रीमालास्त्वथ पुष्कराः दशहरा: दिक्पालकाः गौतमाः, जाह्न ेराश्च खडायताः सुपुदराः साचोरका भार्गवाः । कुण्डूलाश्च दधीचजाः कपिलजाः वालम्बवेधायुजाः, वाल्मीकाश्च बलाद्विजाः प्रतिदिनं कुर्यात्सदा मङ्गलम् ||४||
नान्दोराश्च उदुम्बराः हरशिराः खण्डेलवालाः क्रमान्मेमालास्त्वथ याज्ञवल्क्यजनिताः स्युर्वै रिसिद्धोद्भवाः । तस्माद् जायकबालिका द्विजहराः स्युः कामणे जास्ततो, धीनोजास्त्वथ रोडवालकवराः कुर्यात् सदा मङ्गलम् ||५||
भाठेलास्त्वथ नापिलाः प्रकथिताः सारस्वताः सोमपाः, उन्न वालकपल्लीवालकवराः स्युर्गोमतीवालकाः । तस्मात्सा यमुनोद्भवा द्विजवराः स्युर्नन्दजा दायमा, पञ्चानादसमुद्भवा प्रतिदिनं कुर्यात् सदा मङ्गलम् ||६||
द्वाविंशा गुरुलोद्गुलान्यथ चतुर्विंशा गयावालकाः, गङ्गायास्तनया सनोडजनिताः स्युःकान्यकुब्जोद्भवाः । शाकद्वीप्यपि गौडदेशजनिताः सूर्यद्विजा मैथिलाः, काश्मीराः मधुरोद्भवाः प्रतिदिनं कुर्यात् सदा मङ्गलम् ||७||
भीरा मरहट्टा द्रविडजास्तस्माद् हरिद्वारजा
स्तै लिङ्गा कनडाः प्रयागजनिता स्युः कौंकुरणाः पर्वताः । इत्येवं दिशि वालकेन कथितं सूर्येण विप्रक्रमं,
ज्ञातीयं चतुराशिसंख्यकथितं कुर्यात् सदा मङ्गलम् ||८||
इति चतुरशीतिज्ञातिस्तोत्रम् ||१|| श्रीः ॥
3051 / 8390 ( 2 ) विप्रारणांचौराशिका ( चतुरशीति ) स्तोत्र
प्रणम्य विश्वेश्वरमादिदेवं गुरु ं गणेशं हृदि सन्निधाय । कुर्वे मौदीच्य सहस्रपूर्वी, श्रीभूसुराणां गणनां क्रमेण ॥ १ ॥ ॥
टोल्कीया वडनागराश्च विशलाः षष्टयूदराश्चित्रकाः, प्रश्नोरा पृश्निगर्भाः वसुमतिकथिता मोकला सारसाश्च ।
529
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634