Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
CLOSING :
COLOPHON:
Jain Education International
ॐ ह्रीं श्रीं समग्रसुत्रोग्रे जलं समर्पयामि । इति जलम् ॥१॥ जिनेन्द्रवक्त्रं प्रतिनिर्गतं वचो यतीन्द्रभूतिप्रं मुखैः गणाधिपैः ।
श्रुतं धृतं तैश्च पुनः प्रकाशितं इत्यनेन श्रुतपूजा महोपाध्याय सम्पूर्णमगमत् ।
शरवेदसंख्या (४५) प्रणमाम्यहं श्रुतम् ॥१३॥ श्रीराजसोमगणिविरचितश्रुतस्कन्धे श्रुतपूजा
1875/10275 गच्छाश्रितविचार
॥ श्रीसर्वज्ञाय नमः ॥
यत्सूक्तिपीयूषरसं पिबन्तो, नरोऽमराः सिद्धिपुरीविराजः । भवन्ति तं दुःख निपातहीनाः, श्री वर्धमानं प्रणतोऽस्मि वीरम् |१|
501
अथ
तावत्समस्तभुवनभवजीवमस्त कन्यस्त हस्त सम्पुट नमस्यार्हस्यार्हतो जितरागोद्र कस्य जिनेन्द्रस्य भगवतोऽनवरत सद्धर्मोपदेशवशतः शतशो विततिमापनंषु त्यक्तरागेष्वन रागेषु साधुपारम्पर्य परिचयाय निचयमाश्रित्य सूत्रेषु तन्नामविशेषितफुड्डुकगुल्म- गच्छ - कुल-गरण- संघव्यवहारोऽभूत् । अत्र व्याख्यातृणामनेकधा विप्रतिपत्तिर्दृश्यते । तथाहि एकगरगावच्छेदकाधिष्ठितः कतिचित् साधुसमुदायः फुड्डकम् एकोपाध्यायाधिष्ठितः फुड्डकसमुदायो गुल्मम्, एवमेकाचार्याधिष्ठितो गुल्मसमुदायो गच्छः । गच्छाश्चतुरशीतिरिति श्रुतिः । गच्छसमुदायः कुलम्, कुलसमुदायोगरणः, गरणसमुदाय: संघ इत्यौपपातिकबृत्तौ । एकाचार्य सन्ततिः कुलमिति कल्पकिररणावली । गणो गच्छ इतिसमवायाङ्ग वृत्तौ । कल्पसूत्र गच्छाद्गरणो गणात् कुलमिति ।
अयं व्यवस्था - यद्यपि एतन्निर्णयको व्यवस्थाविशेष: कुत्रचिन्नोपलभ्यते तथापि यथा व्याख्यातृणामेकवाक्यता भवेत् तथा व्यवस्थाप्यते ।
शास्त्रे शब्दास्त्रिविधा भवन्ति-सामान्या विशेषा पारिभाषिकाश्च । तत्र गच्छ शब्द एकाचार्याधिष्ठिते साधुसमुदाये पारिभाषिकः । कुलशब्दो गच्छ समुदायबोधक: पारिभाषिकः । गरणात् कुलान्यभूवन् इतिकल्पसूत्रस्थ: सामान्यसन्ततिबोधकोऽत एवैकाचार्य सन्ततिः कुलमिति कल्पकिररणावली । एवं गणशब्दो गणो गच्छ इति वृत्तिकारादिव्यवहितः सामान्यः समुदायबोधक: गोदासादि
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634