Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts. Pt. XVIII (Appendix)
535
इह सुललितभव्यान्योक्तिपद्यानि सम्यक परिकलितरहस्यान्यर्थत: सूचयामि ॥१॥ प्रस्तुतेनाप्रस्तुतस्य स्फूतिरन्योक्तिरिष्यते । तबोधायात्र पद्यानामवताररिखकोच्यते ॥२॥
कञ्चिद् गुणहीनं गुणिजनवर्जे समाजे लब्धप्रतिष्ठं बोक्ष्य सव्यर्थ कंचित्प्रति कश्चित् मा खिदस्त्वं सभागते कस्मिश्चिद् विदुषि स्वय मेवायं परास्तो भविष्यतीति सूर्यापदेशेन वक्ति खद्योत इति ।।
CLOSING :
धन्यः स ते विधाता धन्यो वंशः स यत्र जातोऽसि । जीवयसि मूच्छिनमपि व्यजनजगत्प्रारदानेन ॥१०२।।
इति पद्यतरङ्गिण्यांव्रजनाथ कृतश्लोकसंग्रहे द्वादशस्तरङ्गः ॥१२॥ शुभम्भवतु। [टीका-]
कश्चिन्महान्तं कल्याणगुणशरणागतपालनादिविरुदावलीमण्डितं सफलजीवित मुच्यते । मुकूलकमलप्रबोधमार्तण्डपरोपकारिणं व्यजननानोक्त्या कश्चित्स्तौति धन्यः स ते विधाता ॥१०२॥
इति पद्यतरङ्गिण्यामन्योक्तिपद्यभावप्रकाशो वजनाथकृतः समाप्त: ।
नृपतिवंशवर्णन
यस्तीक्ष्णांशुकुले बभूव विमले श्रीमान् धराधीश्वरः, पृथ्वीराज इति प्रभावमहितः प्रत्याथिजेता रणे । श्रीकूर्मान्वयभूषणं तरहरि प्रेमैकपात्रं श्रियो, लीलासद्मगुणं कधामसकलक्षोणीशचूडामणिः ।।१।।
तद्वशे सततावदातचरितः प्रौढप्रतापानलज्वालाजालविदीपितारिनिवहः सच्छास्त्रनिष्णातधीः। देवब्राह्यणपूजकोतियशसा कुर्वन्सितं भूतलं, जातः श्रीजयसिंह इत्यभिधया ख्यातो धराधीश्वरः ॥२।।
केनाभवन नृपतयो बत विक्रमाद्या:, केनाथ कारि न हि तेषु तुरङ्गमेधनः ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
Loading... Page Navigation 1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634