Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 613
________________ 528 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) CLOSING : COLOPHON : Post-colophon : OPENING : Jain Education International वर्ण विशालं शिवसालं रक्त वर्ण श्रीगणनाथम् । भगवन्तं दत्तात्रेयं श्रीगुरुमूर्ति प्ररणतोऽस्मि ॥१॥ स्वाधिष्ठाने षट्दलपत्र तुलेंगे वालायंते, वर्ण विशालं शिवसापीतं वर्णं श्री ब्रह्मनाथन् । भगवन्तं दत्रात्रेयं श्रीगुरुमूर्ति प्ररणतोऽस्मि ||२| ब्रह्मानन्दं ब्रह्ममुत्कन्दं भगवन्तं ब्रह्मज्ञानं, सत्यमनन्तं भवरूपं पूर्ण ब्रह्मानन्दमयं तं गुरुम् । भगवन्तं दत्तात्रेयं श्रीगुरुमूर्ति प्ररणतोऽस्मि ||३|| इति श्रीकरागमाचार्यविरचितं वर्णेश्वरीस्तोत्र सम्पूर्णम् । संमत् १८ (१८८९ ) शा. १७५४ लीखी जीवणराम || श्री || 3051 /8390 ( 1 ) विप्राणांचतुरशीतिज्ञातितोत्र || श्रीगणेशाय नमः ॥ नवा श्रीजगदम्बपादयुगलं ज्ञातिक्रमं प्रोच्यते, विप्राणां चतुराशिसंख्यममलं तेभ्योऽखिलेभ्यो नमः । औदीच्या द्विविधा द्विधैव कथिता खेडास्त्रिधा मेधपा, गौडा पञ्च च नागराः प्रकथिताः षोढा च मोढास्त्रिधा ॥१॥ विप्रास्टोल किया सहस्र इति यो द्वे धारुदीच्यास्ततः खेटाश्चान्तरबाह्यकाः प्रकथिताः स्युमेध ( द ) पाटास्त्रिधा । वेदा - चाष्टभटाः क्रमेण पुरुतो मोढास्तथैकादशचातुर्वेदि चतुस्त्रिवेदिरिति व कुर्यात् सदा मङ्गलम् ॥२॥ गौडाः पञ्चविधाः क्रमेण हरियाणा मालवीयास्ततो, गौडा : गुर्जर गौडका : प्रकथिताः स्युर्मेडतावासिनः । बाह्याभ्यन्तर चित्रकूटजनितास्तच्छिद्रकाः षष्टिकाः, प्रश्नोरेति षडेव नागरगणः कुर्यात् सदा मङ्गलम् ||३|| For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634